________________
श्रीधन्यचरित्रम्
॥५२॥
रुद्राचार्यकथा
"कस्मिंश्चिद् देशे पुरा प्रभूतगुणगणाऽलङ्कृततनुः बहुश्रुतो बहुपरिवारः पञ्चाचारपालनतत्परो रुद्रनामा आचार्योऽभूत् । अथ तस्य गच्छे सर्वत्र विदितकीर्तयश्चत्वारः साधवोऽभवन्, ते दानादिमूर्त्तिधराश्चत्वारोऽत्युज्जवला धर्मभेदा इव शोभन्ते । तेषां चतुर्णां मध्ये आद्यो बन्धुदत्तनामा मुनिर्वादलब्धिसमन्वितः । यः सर्वेषां स्व-परतीर्थिक तर्क ग्रन्थानां वेत्ता, अत्युत्कट विकट तर्क कर्कशयुक्त्या सर्वान् वादिनः पराजयति । यः पण्डितलो कैरेवमुत्प्रेक्ष्यते येन मुनिना वादे जितौ सम्प्राप्तबहुलाघवौ गुरु-भार्गवौ तूलवद् गगने भ्राम्यतः' । यो मुनिर्गद्यबन्धे तथा पद्यबन्धे निर्दूषणभूषणान्विते कवित्वशक्तियुक्तः । तथा निरोष्ठवाद-निर्दन्तवादादौ वर्गादिनियमान्वितोऽनल्पजल्पं रचयन् यो वर्षेणापि न हायते, एवंविधः प्रथमो बन्धुदत्तो मुनिः । द्वितीयः प्रभाकराभिधानः, योऽर्हच्छासनाऽरविन्द विकाशनतरणितुल्यः सदा मासोपवासाद्यतिदुष्करतपस्तत्परः । यः कृत्ययेव | तपःश्रिया मांसरक्ते आदाय योगकार्मणयोगेन वशीकृत्य कृशीकृतः । यो मुनि कनकावलीं रत्नावलीं मुक्तावलीं लघुबृहत्सिंहनिष्क्रीडितम् आचामाम्लवर्द्धमानं भिक्षुप्रतिमा भद्रमहाभद्रप्रतिमाश्चाऽनेकशश्चक्रे । एवंविधः शासनोद्द्योतकारी महातपस्वी | वर्तते, एवं द्वितीयः । तृतीयो मुनिः सोमिलो नाम्ना नैमित्तिकानामग्रणीः अष्टाङ्गनिमित्तशास्त्रकुशलो हस्तरेखात्रयमिव अमोघं | त्रिकालस्वरूपं वेत्ति । तद्यथा-अतरिक्षम् - आकाशगतभाविशुभाशुभज्ञापकचेष्टाकपिहसित - गन्धर्वनगर - उल्कापात-ग्रहादिकम् । भौमम्-भूकम्पादि । अङ्गविद्या-दक्षिणेतरलोचनाद्यङ्गस्फुरणम्, यद्वा यदङ्गं स्पृशन् प्रश्नं पृच्छति तस्य फलाफलम् । स्वरोदयम्सूर्य-चन्द्रोभयस्वरविषुवेण वहनादेः सत्तत्स्वरूपनिरूपणादि । चूडामणिम् - पूर्वजन्मकृत- पापपुण्यविज्ञानम् । शकुनम्
Jain Education International
For Personal & Private Use Only
| तृतीयः
पल्लवः
॥५२॥
www.jainelibrary.org