________________
श्रीधन्यचरित्रम्
॥५१॥
धन्यकुमारः स्वबुद्धया लेपादिना रालसन्ध्यवगुण्ठनया गुरुभारतया चरणाद्यङ्गानां स्थूलतया च रत्नगर्भा तां खट्बां मत्वा स्वर्णसप्तमाषकमूल्येन क्रीतवान् । सेवकैर्ग्राहयित्वा गृहं गत्वा गुणोदारः स पित्रादीनदर्शयत् । ततः पित्रा मोहेन न किमपि पृष्टम् । | प्रत्युत पित्रादिष्टाः स्नुषा अमूं यावदुत्पाट्य रभसवशाद् गृहान्तर्गृह्णन्ति तावत् समविषममोटनाद् विघट्टिताङ्गायाः खट्वाया रत्नवृष्टयः धन्यमहः श्रियो विश्वमिव गृहमपूरयन् । ततो लक्षकोटिमिताऽर्घाणां रत्नानां धोरणीर्वीक्ष्य सर्वे स्वजना धन्यकुमारमिति स्तुवन्ति
Jain Education International
"अहो भाग्यमहो भाग्यम्, अहो बुद्धिविशालता । अहो दक्षत्वं धीरत्वं पुत्रोऽयं कुलदीपकः” ॥१॥
'अनेन धन्यकुमारेणाऽर्थिस्पृहा दानैर्भृता द्रव्यैर्गृहं भृतम्, कीर्त्या जगत्त्रयं भृतम्, मित्रजना हर्षेण भृताः, तथा सोदरा अमर्पेण भृताः' । एवं स्तुवन्तो लोकाः श्रितोदयं भास्वन्तमिव धन्यं बह्वमन्यन्त, किन्तु तमः प्रकृतयो धूका इवाऽग्रजा नैवाऽमन्यन्त । समस्तस्वजनाद् धन्यवर्णनं श्रुत्वा अग्रजास्त्रयोऽपि ईर्ष्यया ज्वलन्ति स्म । ततोऽसूयां कुर्वाणान् पुत्रान् पुनर्धनसारश्रेष्ठ्यन्वशिषत्मधुरया वाण्या उपदिशति स्म - "हे वत्साः ! निर्मुक्तमत्सरा गुणग्रहं भजध्वम् यतः -
" पङ्कजान्यपि धार्यन्ते, गुणादानाज्जनैर्हृदि । राजाऽपि पद्मसाद्गुणद्वेषी न क्षीयते कथम् ?" ||२||
पङ्कात्-कचवराद् उत्पन्नान्यपि पद्मानि गुणादानाज्जनैर्हृदि धार्यन्ते, तथा ग्रहराज - चन्द्रोऽपि पद्मसाद्गुणद्वेषात् क्षयमाप्नोत्येवेत्यर्थः । ये नरा गुणवतां गुणान् ईर्ष्यादोषान्न प्रशंसन्ति ते क्षुद्रा नरा रुद्राचार्यवत् परभवेऽतिदुःखिता भवन्ति ।
तद्यथा -
For Personal & Private Use Only
तृतीयः
पल्लवः
॥५१॥
www.jainelibrary.org