SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ श्रीधन्यचरित्रम् * तृतीयः पल्लवः ॥४९॥ लीनोऽभूत्। न कस्यापि गृहे याति, खान-पानादिकं च तत्र स्थित एव करोति, अज्ञानवशगो घटिकामात्रमपि तस्याः खट्वाया न दूरं याति, रात्रिंदिवं खट्वास्थितः कालं निर्गमयति । ये केचन धनलुब्धास्ते धनेष्वेवासक्तिं दधानाः प्राणेभ्योऽपि अधिकतरं धनं जानन्ति, परमेवं न विदन्ति सुरक्षिताऽपि लक्ष्मीः केनापि सार्द्ध न याति । यदुक्तम्-, "अभक्ष्यभक्षणेन शरीरक्षणतत्परं पुरुष मृत्युर्हसति । कथम् ? पश्यतु संसारिणो मूर्खत्वम्, मृत्यसमागते शरीरपोषणं व्यर्थ ज्ञेयम्। तथाऽनेकपापव्यापारेणाऽर्जितधनस्य क्षितौ क्षेपपरं पुरुषं धरा हसति। कथम् ? पश्यत्वस्य मूढत्वम्, मनसि जानाति इदं धनं कार्यकाले मम भोगाय भविष्यति, परं न वेत्ति लक्ष्मीर्भाग्यवतां भोगाय। न ज्ञायतेऽग्रे किं भावि? कस्यायत्ता भविष्यति, विचित्रा कर्मणां गतिः, अतो हसति। तथा कुलटा वनिता पुत्रलालनतत्परं स्वपतिं हसति। कथम् ?, अयं मूढो धवो मनसि हर्षति यदहमात्मजं पुत्र लालयामि, परं न जानाति कस्य वीर्येणोत्पन्नोऽयं पुत्रः । स्वयं तु षण्ढतुल्यः स्ववीर्योत्पन्नपुत्रगर्वेण गर्जतीति हसनाभिप्रायः । पापानुबन्धिपुण्यान्विताः पुरुषाः स्वकृताऽन्त । रायकुकर्मभिः प्राप्तामपि श्रियं भोक्तुं समर्था न भवन्ति, काकाः द्राक्षापाकाऽशनकाले किं चञ्चुपाकाऽन्विता न भवन्ति? अपितु भवन्त्येव । एवंविधः स कृपणराट् वृद्धावस्थाऽन्त्यदशां प्राप्तोऽपि, अहो ! मोहाद्ज्वररज्ज्वावलम्ब्यपि व्ययभयाद् भेषजद्वेषजम्बाले ऽपतत्, विमुक्तं भवति ? - ज्वरबाधाविधुरोऽपि द्रव्यव्ययभिया औषधं न करोत्येव अथ व्याप्तरोगं तं मृत्युसमयेऽमुत्र सुखहेतवे पुण्यं ग्राहयितुं पुत्राः पितरं पप्रच्छु: - 'हे तात ! धनं क्वास्ति, यधर्मस्थाने उप्तं तव भवान्तरसहायि भवति । ततः स कृपणो मरणसमये पुत्रान् प्रति भणति स्म-'हे पुत्राः ! मया पुरा कोटिसङ्ख्यं द्रव्यं धर्मरीत्या व्ययितमस्ति, १. "मृत्यु शरीरगोप्तार, रक्षितारं धनं धरा । दुश्चारिणीव हसति, स्वपतिं पुत्रवत्सलम्॥१॥ २. जम्बालः पङ्कः। ३. भवान्तरे। ॥४९॥ en Education a l For Personal Private Use Only www.jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy