SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ श्रीधन्य चरित्रम् ॥ ४८ ॥ गृहे परिवसति स दासवद् । शुभमन्नं कदापि नाश्नाति, न च जलव्ययभीरुतया स्नानं करोति । तथा चीनक-चनक-वल्लचपलप्रमुखानसारान् समर्घानश्नाति । सङ्ख्याऽतिगधनोऽप्येष सतैलमपि अन्नमश्रतां दूरस्थोऽपि कवलान् सङ्ख्याति । स ताम्बूलाऽदनस्थाने बब्बूलछल्लिचर्वणं करोति । गृहस्थोऽपि प्रायस्तपस्विवत् कन्द-मूल-फलाशनः सदा व्ययभीरुतया कदापि देवभवने न याति । क्वचिदपि न गीते नृत्ये न च सङ्गीते क्षणमात्रमत्यासङ्गयभूत्। तृणकाष्ठव्ययभीरुप्रायो विहितकौपीनः पीनतृष्णो निशायां वने भ्राम्यति, तृणकाष्ठानि च संग्रहयति । भिक्षाकाले भिक्षुकान् वीक्ष्य पुरा धाम्नः कपाटयुगलं सार्गलमदात्, कदापि काकतालीयन्यायेन उद्घाटितकपाटमात्रे कोऽपि भिक्षुरागतस्ततस्याऽनर्गला गालीर्गलहस्तं च ददाति, न तु कणमेकमपि । एकं तु महदाश्चर्य यो मार्गणेभ्य एवं पञ्चवस्तुप्रदोऽपि जनेऽदाता इत्येव विख्यातोऽजनि, यतः पुण्यैर्विना यशो न भवति । तथाऽस्य कदापि स्वजनैर्बलात्कारेण कपर्दिकामात्रव्यये कारिते सप्तभिर्मुखैः प्राणहरो ज्वरश्चटति । एतस्य पश्यतः केनापि दानं दीयते चेत् तदाप्यस्य शिरसि कृतजनव्रीडा तीव्रपीडा प्रादुर्भवति । गुणैरमुख्यस्य धनिमुख्यस्याऽस्य विवाहेष्वपि स्निग्धे भुक्तेऽतीसाररोगिवद् द्रुतमुदरं दुष्यति । माल्यचन्दनादीनां भोगं रोगमिवाऽत्यजत् । ततः स्वजनकुटुम्बवर्गेण चाण्डालकूपवत् तस्यालपसंलापोऽपि त्यक्तः । अथैकदा तेन कृपणेन मनसि विचारितम्- 'मम पुत्राः प्राप्तयौवनाः संजाताः जातुचिद् अवसरं प्राप्य धनं मा ग्रहीषुः' इति परिभाव्य षट्पष्टिकोटिद्रव्याणां मणिगणान् अक्रीयात्। तत एकां महतीं खट्वामजीघटत्। तस्याः चतुरः पादान् इस उप च सर्वाणि शुषिरीकृत्य तानि च सर्वाङ्गाणि अनर्घरत्नौधैर्भृतान्तराणि कृत्वा, तदुपरि डगलानि दत्त्वा, लेपादिना च लेपयित्वा रत्नानि दुर्लक्ष्याणि कृतानि । एवंविधां रत्नगर्भा न केनापि ज्ञातुं शक्यां खट्वां प्रच्छन्नवृत्त्या निर्माय तस्यां नवोयोषिति रागीव सदा Jain Education International For Personal & Private Use Only तृतीयः पल्लवः ॥ ४८ ॥ www.jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy