________________
श्रीधन्यचरित्रम्
द्वितीयः
पल्लवः
छुहाहओ निग्गमम्मि असमत्थो। अट्टवसट्टोबगओ, प्रत्तय ! पत्तो अहं निहणं" ___ "इह लोगम्भि दुरंते, परलोगविवाहगे। मह वयणेणं पावे, वज्जेज्जा पत्तयां ! अणक्खें" ||२||
इति हितोपदेशरहस्यभूतां भूतपदार्थासाक्षिणी गाथाद्वयीं वाचयित्वा मनसि संप्रधार्य ते पङ्कप्रियपुत्रा नीतिधर्मतत्परा अभवन्। धनसारः पुत्रत्रयाणामग्रे दृष्टान्तद्वारेणैवं शिक्षामशिक्षयत्-'यथा स पङ्कप्रियकुम्भकारो ईर्ष्णदोषवशाद् ऐहिकामुष्मिकान् रोषदोषद्रुमफलोपमान् दुःखसहस्त्रौघान् मुहुर्मुहुर्बहुधा संप्राप्तः, एवं सहेतुका निर्हेतुका वेर्ध्या सुखाय न भवति । प्रथमत ईर्ष्याऽऽवेशमात्रादेव हृदय स्वली तचिन्तया रसधातवोऽपि। कपिकच्छु लताऽऽलिङ्गनं क्वापि सौख्याय भवति किमु ? अपि तु न भवत्येव । तस्माद् हे वत्साः ! अतिपापोदयजनितानि दुस्सहानि दुःखानि स्फोटयितुं वः-युष्माकं मनो भवति चेत् तदा ईर्ष्णदोषं विमुच्य सद्गुणपक्षपातं भजध्वम् । इत्येवं बहुभिः प्रकारैः पुत्राः शिक्षिताः किञ्चिद् बाह्यतः सरलतां दर्शयन्ति।
॥ इति श्रीतपागच्छाधिराजश्रीसोमसुन्दरसूरिपट्टप्रभाकरविनेय-श्रीजिनकीर्तिसूरिविरचितस्य पद्यबन्धधन्यचरित्रशालिनः 7 श्रीदानकल्पद्रुमस्य महोपाध्यायश्री धर्मसागरगणिनामन्वये महोपाध्यायश्री हर्षसागरगणिनामन्वये महोपाध्यायश्री हर्षसागरगणिप्रपौत्रमहोपाध्यायश्रीज्ञानसागरगणिशिष्याल्पमतिग्रथितगद्यरचनाप्रबन्धे लक्षद्वयार्जनो नाम द्वितीयः पल्लवः ।।
१. व्याघ्रभयेन प्रविष्टः क्षुधाहतो निर्गमेऽसमर्थः । आर्त (ध्यान) वशार्तोपगतः, पुत्रकाः ! प्राप्तोऽहं निधनम् ॥ इह लोके दुरन्ते, परलोकविबाधके दुःखविपाके मम वचनेन पापे, वर्जयेयुः पुत्रका अनक्षम् ! (ईर्ष्याम्) ।
२. कण्डरा, भाषायाम्-"कौवच' ||
| ॥४६॥
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org