SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ श्रीधन्य चरित्रम् ॥ ४५ ॥ Jain Education Intera वाक्यमुक्तम्' ? । पङ्कप्रियेण लोकभाषया एकश्चतुरश्चरणात्मको दोधक उक्तः । तद्यथा - १ कालिं जि बोरां विंणती, आज न जाणे खक्ख । पुणरवि अडवि करिसुं घर, पिं न सहु एह अणक्ख इति श्रुत्वा नृपो दध्यौ-‘मया दत्ताधिपत्याऽसौ प्रिया विस्मृतपूर्वदशा यद्येवंविधां सौख्यलीलां न सृजेत् तदा मम प्रसन्नताया | वस्तुतः किं फलं लब्धम् ? । वर्षति मेघे चेद् वसुमती अङ्कुरपूरवती न जाता तदा पर्जन्यस्य को महिमा ? । इयं लीलाधारिणी | देवी सर्वथा दण्डं नार्हति । एष पङ्कप्रियस्य व्याधिस्तु अप्रतिकारः, अत एष पङ्कप्रियः सुखेनैव वने यातु परन्तु एतद्वचनमात्रापराधेन राज्ञी तिरस्करणीया न भवति' । इति विचिन्त्य राज्ञा पङ्कप्रियो विसृष्टः सन् पुनः कान्तारमागमत् । प्राग्वत् सरस्तीरे कुटिरं कृत्वा चिरं स्थितः । एवं क्रियत्यपि काले गतेऽन्यदा तस्मिन् वने रात्रौ भूरिभयङ्करान् व्याघ्रबूत्कारान् श्रुत्वा भयभ्रान्तशरीरः सङ्कुचिताङ्गोऽनन्यगतिकः पङ्कप्रियो नरकोप स्थागसदृश्यां खातभूमिसमुत्थायामश्मनः कुम्भिकायां शीघ्रं शीघ्रं प्रविश्य मरणभयाद् यद्वा तद्वा अङ्गानि इतस्ततः प्रक्षिप्य तत्र रात्रिमजीगमत् । प्रभाते संबाधवक्त्रतया आकुञ्चनप्रसारण रहितानि जडत्वं प्राप्तान्यङ्गानि वालयितुमक्षमो गर्तातो निर्यातुं न शक्नोति । अङ्गप्रत्यङ्गमोटनात् तीव्रतरवेदनवशाद् मरणदशां प्राप्तः सन् इमे गाथे द्वयोः पार्श्वयोर्लिखित्वा मृतः । | अथ च वनगमनप्राप्तोदन्ताः पुत्रास्तत्र वने प्राप्ता मुहुरन्विष्यन्तो मृतं पितरं ददृशुः, इमे च द्वे गाथे अवीवचन् । १. कल्ये या बदराणि चिन्तवती, अद्य न जानाति खक्खा । पुनरप्यटव्यां करिष्ये गृहं अपि न सहेऽदोनारव्येयम् ॥१॥ श्रेति । तस्य तानि' इत्यधिकः प्र. । For Personal & Private Use Only द्वितीयः पल्लवः ॥४५॥ www.jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy