SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ श्रीधन्य चरित्रम् नवमः पल्लवः ॥ ४५८॥ सर्वज्ञकल्पाश्चतुर्दशपूर्वधारिणोऽपि पतिताः श्रूयन्ते, तदाऽन्येषां का वार्ता ? | इह जगति दुःखिताः सांसारिका | आजीविकादिदुःखसन्तप्ताः 'मोक्षसुखैककारणं तपः-संयमौ एव' इत्येवं कथञ्चिद् जानाना अपि कियन्तश्यारित्रं गृह्णन्ति ? परम् अयं तु नरजन्मनि दैवतभोगविलासी, यानि च रत्नखचितस्वर्णाभरणादीनि | चक्रवर्तिगृहे त्रैलाक्याऽधिपतिश्रीमदर्हतां गृहेऽपि च उषितपुष्पनगादिवद् निर्माल्यतां न जातानि तानि अस्य गृहे नित्यं निर्माल्यतयाऽवगणय्य प्रोज्ड्यन्ते, पुनस्तेषां न कोऽपि शुद्धिं लाति; तानि सुवर्ण-रत्न-देवदूष्याणि च श्लेष्मादिवद् जुगुप्सनीयतया गण्यन्ते। उद्यमवतांजगति परिभ्रमणं कुर्वतारत्नवणिजांदृष्टिपथे यदएकमपि रत्नं नागतं तादृशरत्नानां समूहोऽस्य पादाये लोठति, तादृशै रत्नैरस्य गृहस्य भूमितलं निबद्धम् । यस्य तिरस्कृत-मेनका-रम्भा-तिलोत्तमारूपसौन्दर्या द्वात्रिंशद् रमण्यः, या हि कृमिरागवत्परिरागरक्ताः, पतिवचनानुकूल्येनैव प्रवर्तिकाः, चतुःषष्टिमहिलाकलाढ्याः, प्रतिक्षणं पतिचरणोपासनाशीला:, यासां हावभावविलासैर्देवा अपि स्निह्यन्ति, यासामङ्गेषु दोषलेशोऽपि न, स्मरेण शक्तिसर्वस्वं विभज्य प्रत्यक्षा द्वात्रिंशद् मूर्तयो निर्मिता: किमु ?, ईदृशीनां स्त्रीणां मध्यात् प्रत्यहमकौकां त्यजति । दृश्यतां भवादृशानां निपुणानां ज्ञानम्, तस्याहो कातरत्वेनादिशन्ति भवादृशा अपि निपुणाः ? परं भवन्तः किं कुर्यु: ?, अनादिमोहावृतजीवानाम् इयमेव प्रकृतिर्यद् अनाहूता अपि बलाद् विमुह्य परस्यानेकान् गुणान् विमुच्य असन्तमपि दोषुमुद्भाव्य वावदूका भवन्ति । इह जगति गृहशूराः क्लीबा जीवाः सहस्रशः स्युः । यतः "परोपदेशकुशला दृश्यन्ते बहवो जनाः। स्वयं करणकाले तैश्छलं कत्वा प्रणश्यते" ||१|| ॥४५८॥ Jain Education Interational For Personal & Private Use Only www.jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy