________________
श्रीधन्य
चरित्रम्
नवमः पल्लव:
॥४४९॥
सौधर्मे देव्यभूत्, ज्ञानेनोपकारं स्मृत्वा तेषामेव सूरीणां सान्निध्यकारिणी बभूव । गुरवोऽपि नव्यदीक्षितसाधुभिः सह पृथिव्यां विजहुः । क्रमेण संयममाराध्य सम्प्राप्तकेवलश्चन्द्रधवलराजर्षिः शिवं प्राप्तः। धर्मदत्तो धनवती च संयममाराध्य कृतमाससंलेखनौ समाधिना मृत्वाऽनुत्तरसुरौ संजातो, तत्र च त्रयस्त्रिंशत्सागरायुः प्रपाल्य विदेहे मनुजौ भृत्वा शिवं यास्यतः।
अथ वीरधवलो महाविभूत्या नगरं प्रविश्य न्यायघण्टावादनपूर्वकं राज्यं पालयति । कियद्भिर्दिनैस्तस्य पिता तद्वार्ता श्रुत्वा, सहर्ष सबहुमानमाहाय्य, तस्य राज्यं दत्त्वा आत्मसाधनपरोऽभूत्। एवं वीरधवलोराज्यद्वयं बहुकालं प्रतिपाल्य, अवसरे श्रीदत्ताऽभिधपुत्राय राज्यं दत्त्वा, त्रिधा शुद्ध्या चारित्रमाराध्य शिवं प्राप्तः ।
॥ इति धर्मदतस्य तदन्तर्गतचन्द्रधवल-वीरधवलयोवृत्तान्तः ॥ ___ "तस्माद् भो भव्याः! धर्मदत्तस्य मोहमलिम्लुचकृतविचित्रविपाकगर्भितं परमौदासीन्यजनकं चरितं निशम्य, तज्जयोपायं परमवैराग्य सशालिनी संसारभावनां भजत | संसारे हि परिभ्रमणं कुर्वद्भिर्जीवैर्विविधकर्मगत्या चतसृषु गतिषु के के पर्याया न प्राप्ताः ? | यथा-भूपतिर्भूत्वा रङ्को भवति, रङ्कोऽपि भूपतिः । दरिद्रो धनपतिः, धनपतिरपि दरिद्रः । देवराजो मृत्वा गर्दभः, गर्दभो देवराजो भवति । कीटिका हस्ती भवति, हस्त्यपि कीटिका भवति । इत्यादयो भवान्तरेऽनेके पर्याया उत्पद्यन्ते। पूर्वभवानुभूतं किमपि न स्मरति जीवः, प्राप्तभवाऽभिमानेन मत्तस्तिष्ठन्ति । य इहलोकेऽखण्डचण्डशासनो राजा सप्ताङ्गयुक्तो राज्यं पालयन् अक्षिस्फुरणमात्रेण १.रोर: ।२.यथा।
॥४४९॥
Jain Educ
For Personal & Private Use Only
| www.jainelibrary.org