________________
श्रीधन्य चरित्रम्
॥ ४४७॥
Jain Education Inter
समूलसंसारोन्मूलने च्छाऽस्ति, अतः सर्वमप्यमुं दातुमुत्कण्ठितोऽस्मि यूयं तु परमोपकारिणी निष कारणजगदेकवत्सलाः, अतो मम दीनष्योपरि दयां कृत्वा समग्रममुं पिण्डं गृहीत्वा बहुदिनेप्सितदानेच्छा पूरयत यथा मम निरुपाधिकसुखस्य सत्यङ्कारो भवेत्' । एवं तस्याऽतिभक्तिभरनिर्भरभावोल्लासं ज्ञात्वा तस्य भक्तिखण्डनभयाद् मुनिना पात्रं धृतम् । तदा कुमारेण स समग्रोऽपि पिण्डो दत्तः । तदवसरे कुमारस्य आपाद | मस्तकं यावत् समुद्रवेलेव हर्षोल्लासः प्रवृद्धिं गतः, यथा हृदये चित्ते च न माति । हर्षप्रकर्षात् प्रमोदग्रहिल इव भाति, यथा आजन्मदरिद्रेण अकस्मात् कोटिमूल्यं निधानं स्वगृहे लब्धम् । हर्षव्याकुलश्च न वचः प्रोक्तुं प्रभवति, | अथ दानावसरे मार्गे गच्छन्ती शासनदेवता कुमारस्याऽतीवदानभक्तिं दृष्ट्वा चित्तेऽतिचमत्कृता । तया च कुमारस्योपरि गुणरागाहृतहृदयतया उदात्तनादेन देवदुन्दुभिर्वादितः । प्रोक्तं च- 'धन्यस्त्वं धन्यस्त्वम्, प्रवरं दत्तम्, अतो धर्मद्रुमस्य पुष्परूपं चन्द्रधवलराज्यं तुभ्यं दत्तम्' । इति वरं दत्त्वा देवी तिरोदधे । कुमारस्तु सप्ताष्टपदानि साधुमनुगत्य पुनर्नत्वा स्वास्थानमागतः परं दानावसरे मिलितहर्षेण पुनः पुनः पुलकित | भवति । कियत वेलां चाऽनुमोद्य पुनर्ग्रामान्तर्गत्वा भिक्षया सक्तुकं प्राप्य प्राणवृत्तिं चक्रे । तया शासनदेव्या तवापि स्वप्नो दत्तः । पुनर्द्वितीयदिने तया देव्या अतिभक्तिपूर्वकदानधर्मस्य फलप्रापणद्वारेणास्य यशः| कीर्तिविस्तारणार्थं देववर्गे: सह बहुमानपूर्वं कमत्रानीतः । राजन् स एष वीरधवलः” ।
ततो राज्ञा सुख-क्षेमवार्तादिशिष्टाचारं कृत्वा तिलकं कृत्वा सप्ताङ्गं राज्यं दत्तम् । वीरधवलस्य च शिक्षा दत्ता-राज्यं त्वया शुद्धपरिणत्या न्यायेन च पालनीयम्, यथा मां न कोऽपि स्मरेत् । तथाऽन्ते च चारित्रम्
1
For Personal & Private Use Only
नवमः
पल्लवः
||४४७॥
Www.jainelibrary.org