________________
श्रीधन्य
नवमः पल्लवः
चरित्रम
॥४४१॥
तथा भवितव्यतायोगतः, कारणपरिपाकयोगतः, बहुलभोगकर्मोदयतः, बाधककर्माऽल्पतो वा एवं संजातम् । एष एककपदी मार्गः कादाचित्कः न तु राजपथः। यत् सिद्धानाम् आनन्त्यं तत् कालबाहुल्यात् कोऽपि मूर्ख ईदृशं ज्ञातं साध्ये कृत्वा गृहस्थधर्मे रतो मोक्षं समीहते न तस्येप्सितसिद्धिर्भवति । अस्मादृशानां बहुलकर्मस्थितिसत्ताकानां, गुरुकृपया विज्ञातसंसारस्वरूपाणां, जन्म-जरा-मरण-रोगशोकाद्यवश्यप्राप्ततया उल्लसितवैराग्याणां शीघ्रचारित्रादरणमेव श्रेयः, विलम्बकरणं महामूर्खत्वम्, यतो धर्मस्य त्वरिता गतिः । संसारे श्रेयांसि बहुविघ्नानि | कदाचिद् विलम्बकरणे अध्यवसायादिनिमित्तयोगत आयुरपवर्तनकरणबलेन मरणं संजायेत तदा कल्पितो विकल्पो निष्फल:| गत्यन्तरंगतो जीवः पूर्वभवाचीर्ण' संयम-तपः-श्रुतादि न किञ्चिदपि जानाति, यस्मिन् कुले समुत्पन्नस्तदेव श्रद्दधाति, नान्यत् । कस्यचित्तु सुमङ्गलाचार्या-5ऽर्द्रकुमारयोरिव कथञ्चित् पूर्वनिबद्धप्रबलाराधकपुण्योदयतः कस्यापि साहाय्यं मिलति तदा तु स पुनः स्मरति, परं नात्मीयस्वभावेन । हस्ताद् गतं पुनरपि प्रापणं दुष्करम् । यत् त्वयोक्तम्परोपकारसन्निभोऽन्यो धर्मो नास्ति' तत् सत्यम्; परं प्रथमम् आत्मानं तारयन् अन्यानपि तारयति, एतच्च साधकलक्षणं जिनाज्ञा च ज्ञेया | परन्तु आत्मानं संसारपथे वहन्तं कृत्वाऽन्यसयोपकारकरणे किं दक्षत्वम् ? | यथा गृहशिशुषु क्षुधितेषु चतुष्पथे सत्रस्य स्थापनं व्यर्थम्, तच्च मूर्खत्वं सूचयति । अहं तु न मूर्खः, अतो यद्भावि ___१.श्रीमद्विजय भुवनचन्द्र सूरीश्वर जैन ज्ञान मन्दिर संस्थया वीर संवत्सरे२५०१ तमे प्रकाशित संस्करणे 'आचीर्णंज्ञति प्रयोगः प्राप्यते स तुन शुद्धः, शुद्धस्तु आचरितम्' इति।
-सम्पादकः।
॥४४१॥
Main Education
For Personal & Private Use Only
www.jainelibrary.org