SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ श्रीधन्य चरित्रम् ॥३६॥ | मम च मध्ये महदन्तरमस्ति" । एवमुक्त्वा सा श्राद्धी व्यचिन्तयत् - " अहो ! धन्यौ इमौ द्वावपि वाचंयमौ । एकस्तावद् गुणरत्नरत्नाकरः, द्वितीयो हि गुणरागी, अतो द्वावषि श्लाघनीयौ । यत उक्तञ्च - "नाऽगुणी गुणिनं वेत्ति, गुणि गुणिषु मत्सरी । गुणी च गुणरागी च, सरलो विरलो जनः " ‘“जगति प्रमादमोहितमतिर्लोकः पदे पदे स्वस्तुतेः परनिन्दायाश्च कर्ता दृश्यते, परन्तु परस्तुतेः स्वनिन्दायाश्च कर्ता कोऽपि | न विद्यते । एवं तयोर्गुणानुमोदनं कुर्वती स्थिता । शेवसरेऽपर एकः कोऽपि विगोपितव्रतः पार्श्वस्थः श्रमणो भिक्षार्थमागतः । स कीदृश: ? ; गुणिषु प्रबलद्वेषः परच्छिद्रान्वेषी असूयाज्वलितहृदयः वेषमात्रोपजीवकः । तमागतं दृष्ट्वा तया श्राद्धया स्वगृहादन्नादिकमानीय स लिङ्गधारी प्रतिलाभितः । तदनन्तरं तया तथैव पूर्ववद् व्यतिकरं निवेद्य स पृष्टः । अथ स श्रमणधृष्टोऽब्रवीत् -"हे भद्रे ! तौ महत्त्वार्थौ द्वावपि मया ज्ञातौ । तत्र प्रथमो मायाकार इव मायया जनमनांसि रञ्चयति तथा चाऽपरो पटु-चाटुवचनपरो वनीपक इव मायया स्वदोषकथनादिरङ्ककलां कृत्वा सुखेन सदोदरं पूरयति, साधुत्वं च अन्यस्तुत्या प्रकटयति, परन्तु दम्भसमुद्रावेतौ। हे कल्याणि भद्रे ! अहं तु दम्भसंरम्भवर्जितो निर्मायोस्मि, यथालब्धाऽन्नपानादिग्राही, परन्तु न प्रतिक्षणं प्रतिद्रव्यं दोषप्रच्छनादिकपटकदाग्रहकारी, सरलस्वभावेन प्रवर्ते । हे भद्रे ! प्राग् मयाऽपि ईदृशी जनरञ्जनकारिणी माया बहुशोभार्थं बहुशः कृता, भद्रकजनान् विप्रतार्य सोत्कर्ष सम्पूर्य भुक्ता च । तस्मादनयोर्वञ्चकत्वं मयाऽवधारितमस्ति । मया तु अस्मिन्न कश्चित् सारो दृष्टः अतस्त्यक्तम्, सरलता चाऽङ्गीकृता” । एवमुक्त्वा गतो लिङ्गी । तदा स्फुरत्कोपा सा उपासिका हृदि एवं दध्यौ -"अहो ! ईर्ष्यासङ्गी लिङ्गी कीदृशमसम्बद्धं वाक्यं प्रलपति ? 1 Jain Education International For Personal & Private Use Only प्रथमः पल्लवः ॥३६॥ www.jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy