________________
श्रीधन्य
नवमः पल्लव:
चरित्रमाण
॥४
प्राप्य यः श्रीजिनधर्मं त्रिशुद्धयाऽऽराधयति स शीघ्रं जन्म-मरणादिसांसारिकदुःखम् उन्मूल्य सिद्धगतौ चिदानन्दपदमनुभवति"।
तदा मर्कट्याः पुनः पुनर्धनवतीं पश्यन्त्या, गुरूक्तं शृण्वत्याः पूर्वाऽभ्यस्तधर्मकर्मादिप्रवृत्तिं धनवतीमुखाद् | गुरूमुखाच्च शृण्वत्या जातिस्मरणमुत्पन्नम् । ततो धनवती स्वधवं च गुरुं समुपलक्ष्य महत्याऽधृत्या विषादं कर्तुं लग्ना । तदा गुरुणा प्रतिबोधिता-'भद्रे ! किमधुना मुधाविषादकरणेन?; मोहस्य गतिरीदृशी । त्वया मरणसमये पति-पुत्रीचिन्तया आर्तध्यानं कृतं, तेन तिर्यग्गतिः प्राप्ता | स्वात्मदोषेण जीवा दुर्गतिषु भ्राम्यन्ति | सर्वे जीवाः स्वकृतकर्माऽनुगा यथाबद्धम् अनुभवन्ति । पूर्वकर्म विना भुक्त्या विना चोग्रतपसा न कोऽपि क्षपयितुं समर्थः । यो हि संसारस्वरूपं विज्ञाय त्रासितो मुक्त्यर्थमेकान्तेन उत्तिष्ठते सोऽपि नवीनं कर्म न करोति, परं पूर्वबद्धं तु भुक्त्या उग्रतपसा चैव क्षपयति । त्वमपि पञ्चेन्द्रियाऽसि पञ्चमगुणस्थानकं यावद् प्राप्तुं योग्याऽसि, अतो यथा शक्ति तपोऽङ्गीकुरु, नमस्कारध्यानं चाऽविच्छिन्नगत्या ध्याय, तव दुर्गतिमोक्षो भविष्यति, तेन बीजेन च परम्परया सिद्धिसौख्यं प्राप्स्यसि । इयं तव पुत्री धनवती त्वां प्रतिपालयिष्यति, साहाय्यं च करिष्यति' । एवं गुरुवचः श्रुत्वा मर्कट्या एकान्तरोपवासनियमो गुरुसाक्षिकं गृहीतः । गुरुणापि तत्सर्वं धनवत्यै ज्ञापितम्'त्वया इमा गृहे रक्षित्वा साहाय्यं करणीयम् । इयं त्वन्माता, अस्याः सुप्रत्युपकारं कर्तुं त्वया कोटिभवैरपि न शक्यते, परंमातुः प्रत्युपकाराऽवसरोऽयम् एक एव यधर्माच्च्युता पुनधर्मे योज्या।युवयोः माता-पुत्रीसम्बन्धश्य
॥४३०॥
in Education International
For Personal & Private Use Only
www.jainelibrary.org