________________
श्रीधन्य
चरित्रम्
॥ ४२८ ॥
Jain Education Inte
बन्धमायाति, पुण्यं च प्रबलं भवति । शुभोपयोगे च पूर्वकृतां कर्मणां 'रस- बन्धौ मन्दस्थितिकौ भवतः, स्वल्परसकर्मणां तु निर्जरा भवति । अतः शुभोपयोगेनैव कालक्षेपः कर्तव्य इति जिनाज्ञा । भवान् पुनरागमवासितान्तःकरणस्तस्याऽधृतिर्न भवेत्” इति समाश्वास्य स्वगृहे स्थापितः । अहमपि जिनाज्ञां पुरस्कृत्य कर्मोदयजन्यां चिन्तां संत्यज्य तद्गृहे स्थितः । अथ तेन भव्यदिने मां रहसि संस्थाप्य सर्वाः स्वघटस्थिता विद्याश्चित्तप्रसत्त्या दत्ताः मयाऽपि विधिवद् गृहीताः । ततः शुभमुहूर्ते दिवसे स्वशक्त्यनुकूलं महं कृत्वा स्वपुत्री परिणायिता, गृहभारं च मयि निवेश्य निश्चिन्तो भूत्वा गृहे एव स्थितो धर्माराधनपरः कालं निर्गमयति । अन्यदा स्वायुःस्थितिं पूर्णां ज्ञात्वा समाधिना विधिपूर्वकं कृताराधनः परलोकं प्राप्तः । अथाऽहं तस्य मृत्युकार्याणि कृत्वा धर्मार्थ कामत्रिवर्गसाधनपरो निवसामि । एवं तत्र मया सह सांसारिकवैषयिकसुखमनुभवन्त्या द्विजपुत्र्या गर्भो धृतः । काले जाते तया पुत्रः प्रसूतः, तस्य 'धनदत्त' इति नाम संस्थापितम् । स पुत्रः प्रतिपाल्यमानोऽष्टवार्षिको जातः । ततस्तस्य विद्यां ग्राहयितुं लग्नः, प्रायेण बहवो विद्यास्तेन शिक्षिताः । एवं च कियति काले गते सति तत्रैव पुरे श्री अजितसिंहसूरयः समेताः । जनमुखात् तच्छ्रुत्वा सपुत्रौ दम्पती वन्दनाय गतौ, पञ्चाभिगमपूर्वकं च वन्दित्वा स्थितौ । तदाऽमृतरसस्यन्दिनीं देशनां श्रुत्वा वैराग्यरङ्गप्लावितान्तःकरणौ बुद्धौ, गार्हस्थयं त्यक्त्वा | तस्य सूरेः पार्श्वे पुत्रसहितौ आवां व्रतम् अगृह्णीव । ग्रहणाऽऽसेवनारूपशिक्षाशिक्षितेन मया गुरुप्रसादा यथामति अनेकशास्त्रहार्दानि प्राप्तानि । ततो गुर्वभ्यर्णे तपस्क्रियां कुर्वता ज्ञानावरणीयकर्मक्षयोपशमेन अवधिज्ञानं १. स्थितिरसबन्धौ मन्दरसस्थितिको । २. जगृहतुः ।
For Personal & Private Use Only
नवमः
पल्लव:
॥ ४२८ ॥
ww.jainelibrary.org