SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ श्रीधन्य चरित्रम् नवमः पल्लवः ॥४१६॥ आतोद्य-गीतादीनां वः श्रुतः । तदनुसारेणाहं गतः । तत्रैकं देवकुलं पिहितकपाटं दृष्टम् । कपाटच्छिद्रेण मया वीक्षितं तदा तस्मिन् शतमष्टोत्तरं देवकन्या नृत्यं कुर्वत्यो दृष्टाः। तन्मध्ये चैका देवकन्याजित्वरी मनुष्यकन्या नृत्यन्ती दृष्टा | घटिकामात्रं तत्र स्थित्वा एकाकिनस्तव चिन्तया शीघ्रमागतः परं तन्नाटकं नाऽधुनापि विस्मरामि' | तच्छुत्वा धर्मदत्रोऽवादीत्- स्वामिन् ! या मानवी स्त्री भवता दृष्टा सा ममैव प्रिया घटते अत्र वने मम प्रिया केनापि हृताऽस्ति; अतः शीघ्रं चलत यूयं, तत्र गत्वा तामहं पश्यामि । ततो द्वावपि चलितौ । यावत्तौ यक्षगृह प्राप्तौ तावन्नाट्यमपि विसृष्टम् । तद् दृष्ट्वा धर्मदत्तो हस्तौ घर्षयन् राजकुमाराय पुनः पुनरपृच्छत्-‘सा कियद्वयोमाना?, किंवर्णा?, कीदृशं मुखादिनिर्माणम् ?' | कुमारेणापि यथादष्टिं स्वरूपं निपुणतया प्रोक्तम् । तच्छुत्वा धर्मदत्तेनोक्तम्-'स्वामिन् ! मम स्वर्णपुरुषेणाऽलम्, परं मम प्रियां भवानेव वालयित्वा ददातु' । राजकुमारेणोक्तम्-'मा चिन्तां कुरु, पिण्डे जीवोऽस्ति तावता तां मेलयिष्यामीति प्रतिज्ञा कृता' । अथ प्रभाते संजाते देवार्चकनागत्य द्वारमुद्घाटितम् । तदा तौ द्वौ मध्ये गतौ , यक्षं च नमस्कृत्य स्थितौ । तदा कुमारेण चिन्तितम्- 'मयाऽस्य प्रियाया वालनाय प्रतिज्ञा कृता, सा विना देवसाहाय्यं सफला न भवेत्; तस्माद् अहं यक्षमाराधयामि, यक्षे प्रसन्ने सर्वा समीहितप्राप्तिर्भविष्यति'। ततस्तमाशयं धर्मदत्ताय ज्ञापयित्वा, कुमारो यक्षाने दर्भसंस्तारकमास्तीर्य त्वमेव शरणं यावदिष्टसिद्धिः' इति कृत्वा, निश्चलचित्तस्तत्र तमेव यक्षं ध्यायति स्म | तृतीयोपवासे रात्रौ सिंहव्याघ्र-सादिभयङ्कररूपैः क्षोभितोऽपि कुमारो ध्यानाद्न चलितः। ततोऽत्यद्भुतं साहसं | दृष्ट्वा यक्षेण प्रत्यक्षीभूय प्रोक्तम्-'तुष्टोऽस्मि तव धैर्यात्, किमिच्छसि ?, मार्गय' । इति प्रोक्ते कुमारेणोक्तम् ॥४१॥ Jain Education ! For Personal & Private Use Only NTww.jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy