________________
श्रीधन्य चरित्रम
पल्लव:
॥४१३॥
परदुःखभअनैकरसिकस्य भवतश्वरणशरणागतेन मया न प्राप्येत तदाऽन्यस्वर्णग्रहणेन किम् ? । अतो यद् | भावि तद् भवतु, नाऽहम् अन्यस्वर्णं गृह्णामि; अन्यस्वर्णं लात्वा महेभ्यपुत्रबिरुदं कथं लज्जयामि ? | मदीयस्वर्णपुरुषस्तु भवदीयनगरोपवनान्तरेव गतः, नान्यत्र | पूर्वमपि हि परदुःखभञ्जक| बिरुदवाहकैर्भूपतिभिर्देवतादिहतानि वस्र-कञ्चुका-5ऽभूषणदीनि साहसधैर्य-बुद्धयादिबलेन देवादिपाश्र्वादपि - आनीय दत्तानि । वर्तमाने तु भवानपि परदुःखभअकः, पितुरधिकं पुत्रवत् प्रजापालको विराजमानोऽस्ति , यदि मां दुःखाब्धेरवतार्य बुद्धिबलेन केनापिच्छलेन वा स्वर्णपुरुषं प्रकटं कृत्वा दापयिष्यति तदा तु भवच्चरणोपान्ते स्थितः सेवां करिष्यामि , अन्यथा तु स्वस्त्यस्तु भवते पुनर्देशान्तरं यास्यामि ।" __ इति तस्योक्तं श्रुत्वा नृपतिश्विन्तयितुंलग्न:-'अहो! अयं मत्पुरनिवासी दुःखसंतप्तो ममोपान्तमागतः । यद्यस्य दुःखं म भन्मि तदा ममाग्रे पूत्करणं वृथा भवति, यद्यस्य दुःखं श्रुत्वा वीर्यं न स्फोरयामि तदा मम नायकत्वक्षति: स्यात्, बन्दिजनसञ्चितं च यशो विफलीभवति। दीयमानं धनं तु न लाति, गतं वस्तु पुनः वायत्तम्!, किं करोमि ?, विषममापतितम् अस्यां मम सभायां सहस्रशो भटा धीरा वीराः परोपकारकरणैकरसिकाः सन्ति, अतस्तेषां मध्ये यः कोऽपि कार्यं साधयेत् तथापि ममैव माहात्म्यम्" | इति विचिन्त्य स्वहस्ते बीटकम् उत्पाट्य समस्तसभाया अग्रे उक्तम्-'अस्तीह मम सभायां मातृजातः पुत्रो योऽस्य स्वर्णनरं वालयित्वा स्वकीयां मदीयां सभायाश्य लज्जां रक्षति ?, तत्कार्यकरणाय क इदं बीटकं गृह्णाति ?' | एवं वदता नृपेण सर्वेषां बीटकं दर्शितम्, परं कोऽपि
||४१३॥ | दुःसाध्यकार्यत्वात् करंन प्रसारयति । तदा चन्द्रधवलकुमारेण चिन्तितम्-‘स्वर्णपुरुषस्तु मदायत्तः। पितुर्बीटकं
in Education
For Personal & Private Use Only
Twww.jainelibrary.org