________________
चरित्रम
नवमः पल्लव:
॥४११॥
जीवो लोभवशात् स्वेष्टसिद्धयै महान्ति पापानि करोति, परं पुण्योदकं विना स्वचिन्तितात् किमपि विपरीत भवति । विना धर्मम् आगतं दुःखं न कोऽपि विफलीकरोति । अयं स्वर्णपुरुषोऽचिन्त्यदैवाज्जातः, अधुना एवं शीतोष्णजलाभ्यां सिचामि" | इति चिन्तयन् पूर्वानीतशीतोष्णजलग्रहणाय रक्षितजलस्थाने गतः । तत्रस्थं जलमादाय यावता कुण्डसमीपमागत्य विलोकयति तावता स्वर्णपुरुषं नाऽपश्यत्। ततस्तदर्थवियोगेन मूर्च्छितो | भूमौ पतितः । पवनैः सचेतनीकृतश्चिन्तयति- अहो ! मया पापं कृतं, परं फलं न प्राप्तम् । गमनाऽनहँ चण्डालपाटकं प्रति गतः परं स्वोदरपूर्तिरपि न जाता । हा देव ! पश्याऽमृतभृतं पात्रं क्षुधितस्य हस्ते दत्त्वा, यावता क्षुधित: सहर्षं कवलं कृत्वा मुखे क्षेप्तुं प्रवृत्तस्तावता सर्वं सहसोद्वालितम् ; सा गतिर्ममापि जाता । हा दैव! त्वयाऽहमेवोपलक्षितोऽस्मि, पतितस्योपरि लत्ताप्रहारः कृतः। यदि तव मह्यं न दातव्यमभूत् तदा त्वया दर्शयित्वा दुःखस्योपरि दुःखं व्रणे क्षारक्षेप इव कस्माद् दत्तम् ?, काऽपि करुणा नागतैव ?, मया किं तवाऽपराद्धम् ?' इति विलपता शेषरात्रिर्महता दुःखेन समाप्तिं नीता | प्रगे चिन्तितम्-'जातः स्वर्णपुरुषो वनान्तर्वासिना केनाप्यपहृतः, अतोऽहं राज्ञ; समीपे गत्वा पूत्करोमि । यतः"दुर्बलानामनाथानां पीडितानां नियोगिभिः । वैरिभिश्चाऽभिभूतानां सर्वेषां पार्थिवो गति :" ||शा
हे नराधिप ! सोऽहं श्रीपतिश्रेष्ठिनः पुत्रो धर्मदत्तोऽत्रैव वास्तव्यः मया च भवत्समीपमागत्य स्वर्णपुरुषसिद्धयादिकः सर्वोऽपि वृत्तान्त: कथितः । भवादृशानां सुराजानां राज्ये पितरौ केवलं जन्महेतू, परं
॥४११॥
in Education
For Personal & Private Use Only
Tww.jainelibrary.org