________________
श्रीधन्य
चरित्रम्
नवमः पल्लवः
॥४०७॥
"जीवन्तोऽपि मऽताः पञ्च व्यासेन परिकीर्तिताः। दरिद्रो व्याधितो मुर्खः प्रवासी नित्यसेवकः "श
एवं श्रुत्वा योगिनोक्तम्- "अहं 'दारिद्यकन्दकुर्दाल' इति बिरुदं वहे तस्माद् अहमेवं चिन्तयामि| "श्मयणदेव ईश्वर दह्यो लंक दहि रहणुएण। पांडुउवन अरजुन दहिउ पुण दालिदं न केण" ||१||
तेन ममेदृशीच्छा वर्तते-दारिद्यं दहामि"। इति श्रुत्वा हृष्टोधर्मदत्तोऽवदत्-'कथयतु' कथं भवता दारिद्यध्वंसनं करिष्यते?' योगिनोक्तम्-‘स्वर्णपुरुषं साधयामि' |धर्मदत्तेन चिन्तितम्-'जीवहिंसां विना स्वर्णपुरुषः साध्येत तदा तु वरं नान्यथा' । इति ध्यात्वोक्तम्-'भो योगीन्द्र ! पुरा श्रुतमस्ति यत् स्वर्णपुरुषो जीववधेन निष्पाद्यते, तत् सत्यम् अन्यथा वा?, इति तदुक्तं श्रुत्वा योगी 'हा ! धिक् हा धिक्' इति शब्दं कृत्वा, थूथूकारं कुर्वन् प्राह"तत 'श्रुतं यातु पाताले तच्चातुर्यं विलीयताम् । ते विशन्तु गुणा वहनौ यत्र जीवदया न हि ॥शा
ददातु दानं विदधातु मौनं, वेदादिकं वाऽपि विदाङ्करोतु ।
देवादिकं ध्यायतु नित्यमेव, नचेददया निष्फलमेव सर्वम" ||२|| पुनर्योगी किन्नर्यातोद्यं करे गृहीत्वातद्वादनपूर्वकं लोकभाषया गोरखवाक्यानि गातुं लग्नः । तथाहि -
"कंध जगोटी हाथ लंगोटी, एनहिं योगीमुदा। जीवदया विjधर्म नहिं रे, करे पाखंडी मुद्रा । जंपे गोरखसुण र बाबु ! ||२|| १. कामदेवः । २. हनुमता । ३. शास्त्रम् ।
॥४०७॥
Jan Education Interational
For Personal & Private Use Only
www.
library.org