SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ श्रीधन्य चरित्रम् नवमः पल्लव: ॥४०५ परं सा हुङ्कारमात्रमपि न ददाति । पुनः क्षणं प्रतीक्ष्य बभाषे - "एते व्रजन्ति हरिणास्तुणभक्षणाय, चूणि विधातुमथ यान्ति हि पक्षिणोऽपि । मार्गस्तथापि सुवहः किल शीतलः स्याद, उत्थीयतां प्रियतमे। रजनी जगाम" ||१|| तथापि किमपि न जल्पति । ततः स सम्मुखीभूय जल्पयन् द्रष्टुं लग्नस्तदा तत्र तां न पश्यति स्म । तदा चिन्तयितुं लग्नः- साक्व गता?, किमेतत् ? पूर्वमुत्थिता वा लघुबाधादिनिवारणाय गता ?'1क्षणं प्रतीक्ष्य शब्द कुरुते-'प्रिये ! समागच्छ समागच्छ' । परं नाऽऽयाता | तत उत्थाय परितो वीक्षितम्, परं न कुत्रापि पश्यति । तत्पदमपि पतितं न पश्यति । ततो मनसि चिन्ता जाता | वनं भ्रान्त्वा भ्रान्त्वा श्रान्तः, परं सा क्वापि न लब्धा । ततः प्रियावियोगविधुरः स प्रोक्तवान्-'हे हंसा! हे मयूरा ! हे हरिणा ! हे चम्पक ! हे अशोक ! हे सहकार ! मम | प्रियाशुद्धिं कथयत' । इत्यादि स्नेहव्याकुलो जल्पन् पुनः पुनः स्वापसथानमागत्य पश्यति, यत इह जगति मोहो दुर्जयः । एवं स्नेहनहिल इतस्ततः परिभ्राम्यति, विचिन्तयति च - "यन्मनोरथशतैरगोचरं, यत् स्पृशन्ति न गिरः कवेरपि । सवानवृत्तिरपि यत्र दुर्लभा, लीलयैव विदधाति तद विधिः" ||२|| "देशाद्देशान्तरं यातु पुण्य-पापमयः पुमान । पुरः किञ्चित प्रतीक्षन्ते सम्पदो विपदोऽपि च" ||१|| इति विचिन्त्य, 'गृहमेव यास्यामि' इतिध्यात्वा, तच्चन्द्रपुरं प्राप्तः। अथ गोपुरे प्रवेष्टुंलग्नस्तावता पुनर्मनसि ॥४०५॥ For Personal & Private Use Only www.jainelibrary.org in Education
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy