SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ श्रीधन्य चरित्रम् ॥३२॥ Jain Education International तेन नैगमेन महेश्वरेण सार्थनायकं प्रति क्रयाणकग्रहणाशयो ज्ञापितः । ततः स सार्थनायकः स्मित्वा महेश्वरादिनैगमानित्युवाच‘'वः-युष्माकं भद्राणि भवन्तु । परन्तु किं कुर्वे ?, पूर्वमेवैतत् क्रयाणकं धन्यस्याऽस्य मयाऽर्पितम् । मयाऽस्य सत्यङ्कारोऽपि चाऽग्राहि । इत्येवं विहितनिर्णयश्चेदन्यथा कुर्वे तदाऽपकीर्तिर्भवेत्' । महेश्वरमित्रेणाप्युक्तम्- "मया तु प्रागेव युष्माकं लेखो मोचितः, परं युष्माभिः प्रमादवशैरवसरो न ज्ञातः, तदा किमस्माकं दूषणम् ? अधुना तु धन्यमेव साधयतु भवान्, कमपि उचितलाभं दत्त्वा क्रयाणकं गृह्णातु चेत्तदापि भवतो महान् लाभो भविष्यति' । इति श्रुत्वा स नैगममहेश्वरो धन्यकुमाराभ्यर्णं गत्वेत्युवाच - "भोः पुण्यनिधे ! भवता गृहीतं क्रयाणकमस्मानर्पय, लाभस्य च हेमलक्षं गृहाण, यथाऽस्मदागमनं सफलं भवति, तव चाऽनायासेन लक्षप्राप्तिर्भवति । तथाऽमीषां मेहभ्यानां लज्जां रक्षतु भवान् एवं कृते युष्माकं धनयशसोर्लाभो भविता, वयं च चिरं त्वदुपकारं गणयिष्यामः” । अथ स्थूललक्ष्यशिरोमणिर्धन्यः पूर्णमनोरथोऽपि इत्यादीनि चाटुवचनानि श्रुत्वा सहर्षमेवमुक्तवान्- "गृह्णीत क्रयाणकम् । अस्मिन् क्रयाणके लाभस्तु महानस्ति परन्तु लक्षमात्रमेव ददस्व । युष्मादृशानां वृद्धानां वाक्यं किमु विफलं करोमि ? | कुलजानां तु वृद्धानां विनय एवो चितः । " एवं सामवचनैः सर्वान् हर्षयुत्याद्य तान् क्रयाणकपत्रं दत्त्वा लक्षधनं च लात्वा स्वगृहमागतः । पितुः प्रणामं कृत्वा तव्यमग्रे मुमोच व्यतिकरश्च निवेदितः । अथ द्रव्यसहस्त्रव्ययेन भोज्यवस्तून्यमेलयत्, सूपकारैश्च विविधद्रव्यसंयोगेन विविधद्रव्यसंस्कारपूर्विकां विविधां रसवतीं | कारयामास । ततो ज्ञाति-स्वजन - मित्रादींश्च निमन्त्रयामास, तेऽप्यायाता यथास्थानं सर्वे भोक्तुमुपाविशन् । तत्र प्रथमं कुलबालिकाः | स्वादुफलानि नारङ्गादीनि खर्जूरद्राक्षादीनि च पर्यवेषयन्, तानि फलान्यास्वादयन्तो धन्यगुणवर्णनं कुर्वाणा विविधरसतृप्तिं For Personal & Private Use Only प्रथमः पल्लवः ॥३२॥ www.jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy