________________
नवमः पल्लवः
तया सबहुमानं भद्रासनं दत्तम्, तत्र स निविष्टः | पश्यात् सर्वा गृहस्थितिः पृष्टा, तयाऽपि श्रीधन्य
यथाभूतवृत्तान्तस्तस्याऽग्रे प्रोक्तः । तच्छ्रवणेनाऽतिदुःखपूरितश्चिन्तयति - चरित्रम
"सौरभ्याय भवन्त्येके नन्दनाश्चन्दना इव । मूलोच्छित्यै कुलस्याऽन्ये बालका बालका इव" ||१|| "स एव रम्यः पुत्रो यः कु मेव न केवलम् । पितुः कीर्तिं च धर्मं च गुरूणां चाऽपि वर्धयेत्" ||१|| एवं खेदं कुर्वन्तं दृष्ट्वा प्रिया प्रोचे-स्वामिन् ! अधुना शोकेन किम् ?, यत: -
"का मुण्डिते मूनि मुहूर्तपृच्छा?, गते च जीवे किल का चिकित्सा ।? पक्वे घटा का 'विघटा घटन्ते ? प्रतिक्रिया काऽऽयुषि बद्धपूर्वे ||१||
धनेभ्यः परो बान्धवो नास्ति लोके धनान्यर्जयध्वं धनान्यर्जयध्वम् ॥९|| सा प्रोचे-'स्वामिन् ! स्नान-भोजनादिकं तु क्रियता , पश्याद् उपायं वक्ष्ये' तेन चिन्तितम्-'इयं किमपि || निधानादिकं मे कथयिष्यति' ततः स स्नानं कृत्वा भोजनं भुक्त्वा स्थितः, क्षणं विमृश्य प्रोचे -'प्रिये ! कथ्यताम्,
क उपायः ?'। तदा तया स्वकीयलक्षमूल्याऽऽभरणानां मध्यात् पञ्चाशत्सहस्रमूल्यानि आभरणानि समर्पितानि | तानि दृष्ट्वा हर्षितोऽसौ चिन्तयति- 'कुलजानां स्त्रीणां लक्षणानि विपत्समये ज्ञायन्ते । यतः
"जानीयात प्रेषणे भृत्यान बान्धवान व्यसनागमे।
आप्पकालेषु मित्राणि भार्या च विभवक्षये" ||१|| १. सविनयमुत्थाय । २. कर्णघटा ।
॥३९७॥
Main Education in
For Personal & Private Use Only
T
ww.jainelibrary.org