SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ श्रीधन्य चरित्रम् ॥ ३८७ ॥ अग्रे संगतकारेण, ताल-तन्त्री - मृदङ्ग-वीणादिवादनपूर्वकं संगीतमारब्धं, तच्च परितस्तटस्थानि जनवृन्दानि पश्यति । नद्या प्रवाहे नौका इतस्ततः परिभ्रमति एकतो वसन्ते प्रस्फुल्ल वृक्षाणां शोभां पश्यतः, एकतश्च | रसरङ्गोत्पादकान् कोकिलमधुरशदान् शृण्वतः कुमारस्य हृदयम् आह्लादमयं जातम् । एवम् अद्भुतरसास्वादमनुभवतः कुमारस्य भोजनावसरेऽग्रतो द्यूतकारैरुक्तम् - स्वामिन् ! अद्य तु महान् रसिकदिनोऽस्ति भोजनसामग्री अत्रैव कार्यते चेद् भवताम् आज्ञा स्यात्' । कुमारेणोक्तम्- 'वरतरम्, सद्यः क्रियताम्' । तदा तैः सहर्षं विविधजातिका रसवती सूपकारैर्निष्पादिता, राजद्रव्यैः सम्मिश्रितान् सङ्करीकृत्य | स्वदुर्निष्पादिता । वेलाऽपि पूर्णा जाता । मध्याह्नोपरि घटिकाद्वयदिवसे गते क्षुधाऽपि कुमारप्रमुखस्य लग्ना । तदा कुमारेणोम्- 'रसवती निष्पन्नाऽस्ति वा न हि ?, मम तु क्षुधा बाधते' । तैरुक्तम् -'स्वाम्यादेशमात्रेण निष्पन्ना' । ततः कुमारेणोत्थाय तै सर्वैः सह विविधरसप्रचुरा रसवती भुक्ता । पुनर्नन्दनवनोपमायां वाटिकायां गत्वा, भव्यस्थाने स्थित्वा ताम्बूलादिना मुखशुद्धिं कृत्वा पुनगीतादिकं प्रारब्धम् । अस्मिन्नवसरे एका वैदेशिकी नृत्यकरणकुशला नर्तकी समागता । तया जनवृन्दैर्दुरोदरिकैश्व प्रेरितया तत्रागत्या कुमारस्य पणामं कृत्वाऽग्रतः स्थित्वा नृत्यं प्रारब्धम् । विविधहावभाव विभ्रम-कटाऽक्षा ऽङ्गविक्षेपादिनात्यद्भुतस्वर -ग्राममूर्च्छनया च कुमारस्य चित्तमावर्जितम् । कुमारोऽपि एकयाऽनिमेषदृष्ट्या पश्यति । एवं मुहूर्तशेषं दिनं यावद् नृत्यं कृतम् । जनवृन्दैश्व श्लघा कृता- ईदृशं दिव्यनाटकं श्रेष्ठिपुत्रं विना को दर्शयेत् ? ' । इति जनश्लघां श्रुत्वाऽऽनन्दितचित्तः कुमारो धनतरं दानं दत्त्वा पुनरश्ववारिकां कृत्वा गृहगमनाय चलितः मार्गे तैरालापित:स्वामन् ! अद्य अस्माकं चित्तं तु भवत्प्रसादेन महाहूलादं प्राप्तम्, परं भवतां चित्ते भव्यतरं भासितं न वा ?' । Jain Education International For Personal & Private Use Only नवमः पल्लवः || ३८७ ॥ www.jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy