SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ श्रीधन्य चरित्रम् ॥ ३८६ ॥ कुमार आस्थाने स्थितः । पुनर्दुरोदरिकैः संगीतवार्ता निष्काशिता कुमारेण श्लाघिता तत्कला । ततो दुरोहरिकैरुक्तंकुमार! एका वरतरुण्यस्ति, साऽपि संगीत नाटकादिषु वरतराऽस्ति द्रष्टुं योग्यास्ति ।' कुमारेणोक्तं- 'कस्मिन्नपि दिने तत्स्थले यास्यामः । एवं दिनान्तं यावत् कुमारसमीपं स्थित्वा, सन्ध्यायां कुमारस्याज्ञां लात्वा, श्रेष्ठिनीपा गत्वा सर्वव्यतिकरः श्रेष्ठिन्यै निवेदितः । साऽपि तत्स्वरूपं ज्ञात्वा हर्षिता परमप्रमोदं प्राप्ता तेभ्यो बहुतरं द्रव्यं | दत्त्वा प्राह- 'यथेच्छं द्रव्यव्ययं कुरुत, काऽपि शङ्का न कर्तव्या, सर्वमहं पूरयिष्ये, परं पुत्रो भोगरसिकः कर्तव्यः । तैरुक्तम्- 'भवतीनां पुण्यबलेन स्वल्पकालेन भवदीप्सितं भवेद् तदाऽस्माकं मुजरो ज्ञातव्यः' । इत्युक्त्वा स्वस्वगृहे गताः । कुमारोऽपि सुखशय्यायां सुप्तो दिवादृष्टं स्मृत्वा हृष्टचित्तः सङ्गीतग्रन्थगतान् अभिनवभावोल्लेखान् | स्वचित्तक्षयोपशमप्राबल्येन कल्पयामास । इत्यशेषरात्रिमतिवाह्य, प्रगे प्राभातिककृत्यं कृत्वा, स्वाऽऽस्थानस्थाने | यावता स्थितस्तावता ते सर्वेऽपि सम्मिल्य आगताः । पुनः कुमारस्य प्रेरणां कृत्वा, सङ्गीतकारकगृहे नीत्वा घटिकास्तिस्रश्चतस्रो वा तत्र स्थित्वा पुनः प्रेर्य कुमार उत्थापितः । भणितश्व-स्वामिन् ! अद्याऽमुकं पर्वाऽस्ति, | अमुकस्थले मेलकोऽस्ति, तत्र महाश्चर्यमस्ति, अतस्तत्र गम्यते । तदा कुमारः सङ्गीतकारेणाऽप्युत्साहितः । ततो द्यूतकारान् सङ्गीतकारकं च सहादाय नद्यास्तटे लौकिक देवालयेऽनेकजनवृन्दानि पश्यन् कुत्रचिद् हास्यरसोत्पादकानि वार्ताविनोदादीनि शृण्वन्, कुत्रचिद् विविधवेषयुक्तनृत्यानि पश्यन्, कुत्रचिद् विविधाऽऽतोद्यवादनपूर्वकम् अङ्गनावृन्दं नृत्यति तस्य हावभावादि विकलोयन् ', कुत्रचिद् भाण्डी-भाण्डान चेष्टां पश्यन्, नद्याः प्रवाहे नौकामारुह्य उच्चस्थाने 'कुमारो निविष्टः । परितो द्यूतकाराः सविनयं स्थिताः । १. पश्यन् । २. कुमारं निवेश्य परितो । Jain Education anat al For Personal & Private Use Only नवमः पल्लवः ॥ ३८६ ॥ www.jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy