________________
श्रीधन्य
चरित्रम्
॥ ३७६ ॥
Jain Education
""पियमहिलामुहकमलं, वालुमुहं धूलिधूसरच्छायं । सामिमुहं सुप्पन्नं, तिन्नि वि पुण्णेहि पावन्ति " ||१||
इति विचिन्त्य प्रियां प्रति प्रोक्तम्- 'प्रिये ! मा विषीद, पुत्रविषये करिष्याम्युपक्रमम्' ततः श्रेष्ठी मन्त्र-तन्त्रयन्त्र - देवीदेवपूजनादिकमिथ्यात्वे प्रवृत्तः । आर्ताः किं न कुर्वन्ति ? । यतः
" आर्ता देवान् नमस्यन्ति तपः कुर्वन्ति रोगिणः । निर्धना विनयं यान्ति क्षीणदेहाः सुशीलिनः ॥"
अन्यच्च -
’इहलोइयम्मि कज्जे, सव्वारंभेण जह जणो कुणइ । ता जइ लक्रवंसेण वि, परलाए तहा सुही होइ ॥ अदा तस्य मित्रेण धनमित्रेणोक्तम्- 'मित्र ! मा मिथ्यात्वं कुरु । मिथ्यात्वकरणे हि स्वयं भवान्धकूपे पतति । अग्रेऽपि स्वपुत्रादेः पितुरनुकरणकरणाद् मिथ्यत्वं गाढतरं भवति, अतस्तेऽपि परम्परया बुडन्ति यदुक्तं च'सम्मत्तं उच्छिंदीय मिच्छत्तारोवणं कुणड़ निअकुलस्स । ते सयलो वि वंसो, दुग्गइमुहसम्मुहं नीओ || १ ||
* मिच्छत्त उच्छिंदीय, सम्मत्तारोवणं कुणइ निअकुलस्स ।
ते सयलो वि वंसो, सिद्धिपुरीसंमुहं नीओ" ॥२॥
66
१. मयोक्तं प्र. । २. भवतीभिः प्र । ३. करोमीति प्र. १. प्रियमहिलामुखकमलं, बालमुखं धूलिधूसरच्छायम् । स्वामिमुखं सुप्रसन्नं, यपि पुण्यैः प्राप्नुवन्ति ||१|| २. सम्यक्त्वमुच्छेद्य, मिथ्यात्वारोपणं करोति निजकुलस्य । तेन सकलोऽपि वंशी, दुर्गति सम्मुखं नतः ॥ १ ॥ ३. मिथ्यात्वमुच्छेय, सम्यक्त्वारोपणं करोति निजकुलस्य । तेन सकलोऽपि वंशः सिद्धिपुरसम्मुखंनीतः ||२||
For Personal & Private Use Only
नवमः
पल्लवः
|| ३७६ ॥
www.jainelibrary.org