SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ श्रीधन्य चरित्रम् ॥ ३७५ ॥ Jain Education धनं च न भवति । तव पार्श्वे तु एतल्लक्षणानि दृश्यन्ते, न तु धनसूचकानि । अतः सत्यमेव वद । अन्यत्किञ्चिद् यद्भवेत् तदेव कथय किं वृथा प्रस्फुलितेन ?” । तदा सभ्यैरप्युक्तम्- "स्वामिना यदुक्तं तत्तथैवास्ति, परन्तु अस्यैव प्रष्टव्यम् 'केनोपायेन त्वया प्राप्तः ?' । तदाऽस्य जल्पने सर्वं विदितं भविष्यति” । एवं सभ्योक्तं श्रुत्वा | राज्ञा पृष्टम् -'भोः पुरुष ! कथय, केनोपायेन कस्य साहाय्येन च स्वर्णपुरुषोपार्जनं त्वया कृतम् ? ' । तेनोक्तम्'श्रूयतां देव ! 66 अत्रैव पुरे श्रीपतिः श्रेष्ठी । तस्य गृहे लक्ष्मीर्विलसति, या हि 'कमलावासा' इति नामापि विसस्मार । तस्य श्रीमती प्रिया । तद्युक्तः श्रीपति : सुखेन परिवसति । अन्यदा सा श्रीमती स्वगृहमागतां निजसख पुत्रोल्लालनपरां वीक्ष्य निजाऽपुत्रतादुःखेन दुःखिताऽभूत् । यतः - "अपुत्रस्य गृहं शून्यं दिशः शून्या अबान्धवाः । मूर्खस्य हृदयं शून्यं सर्वशून्या दरिद्रता ॥” ततो भोजनाऽवसरे गृहागतेन श्रेष्ठिना दुःखस्य कारणं पृष्टम् । तयापि भोजनानतरं दुःखकारणं कथितम् सोऽपि दुःखितोऽचिन्तयत् - “१गेहं पि तं मसाणं जत्थ न दीसन्ति धूलिधूसरा निच्चं । उद्वन्ति पडन्ति रडन्ति दो तिन्नि डिभाई " ॥ १ ॥ अन्यच्च --- १. गेहमपि तत्श्मशानं यत्र न दृश्यन्ते धूलिधूसरा नित्यम् । उत्तिष्ठन्तः पतन्तो रुदन्तो द्वौ त्रयो डिम्माः || १ || For Personal & Private Use Only नवमः पल्लवः ॥ ३७५ ॥ www.jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy