________________
श्रीधन्य
चरित्रम्
॥ ३७४ ॥
Jain Education in
त्वं स्वस्थो भूत्वा दुःखं निवेदय । किं तव किञ्चिद् गतम् ?' केनापि दुष्टेन पराभूतो वा ?' अथवा खात्रं दत्त्वा | पश्यतोहरैः सर्वस्वं लुण्टितम् ? मार्गे आगच्छतो वा द्रव्यं चौरैर्मुषितम् ?, गृहमध्यगतम् अतिप्रियं स्वाजीविकाद्रव्यं | केनापि गृहमनुष्येण विश्वासघातं कृत्वाऽपलपितं वा ? एषां दुःखानां मध्ये तव किं दुःखमापतितं येन पूत्करोषि ? | सत्यं ब्रूहि' । इति राज्ञोक्तं श्रुत्वा तेनोक्तम्- देव ! अद्य रात्रौ मम स्वर्णपुरुषो गतः । किं कुर्वेऽहम् ?, किं जानामि यत्केनाऽपहृतः क्व गच्छामि ?, अतः पुण्यनिधेर्भूपस्याग्रे निवेदयितुमागतः। यतः
पञ्चमो लोकपालस्त्वं कृपालुः पृथिवीतले । दैवेनाहं पराभूतस्त्वमेव शरणं मम ॥१॥
राजा तु तं कृशाङ्गं मलिनवस्त्रं च दृष्ट्वा बभाषे “भोः पूत्कारकारक ! युक्तं वद । तवेदृशाकारस्य दारिद्यमूर्तेः | स्वर्णपुरुषो न घटते । प्राप्तस्वर्णपुरुषस्य नरस्येदृशी अवस्था न भवति, यतोऽतुलभाग्यवतस्तस्य प्राप्तिर्भवति । प्राप्तस्वर्णपुरुषस्य नरस्य लक्षणानि प्रवराणि प्रकटान्येव दृश्यन्ते । यतः शृणु -
"कुचेलिनं दन्तमलाऽवधारिणं, बहाशिनं निष्ठुरवाक्य भाषिणम् ।
सूर्योदये चाऽस्तमने च शायिनं विमुञ्चति श्रीर्यदि चक्रपाणिनम् " ||१ || अन्यच्च-“दक्षिणाभिमुखं शेते क्षालयत्यङ्घ्रिमङ्घ्रिणा । मूत्रमासूत्रयत्यूर्ध्वो निष्ठीवति चतुष्पथे” ॥१॥ इत्यादीनि नीतिशास्त्रे हीनपुण्यवतां लक्षणानि बन्हूयुक्तानि । 'यः पुरुषो द्वाभ्यां हस्ताभ्यां शरीरं कण्डूयति, | दन्तैः श्मश्रूणि चर्वति' इत्यादीनि दारिद्यसूचकानि लक्षणानि यस्याङ्गे दृश्यन्ते तस्य महालब्धिसिद्धयादिर्न भवति,
For Personal & Private Use Only
नवमः
पल्लवः
॥ ३७४ ॥
www.jainelibrary.org