SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ श्रीधन्यचरित्रम् ॥२९॥ Jain Education International कुत्रापि सदसद्व्यक्तिमूढता किं दृष्टा ? गोपादारभ्य भूपालं यावत् सर्वेष्वपि जनवृन्देषु मे मम सुसमीक्षितकारिता विख्याताऽस्ति, अतः परीक्षणकुशलेन मयाऽस्य सन्तो गुणाः स्तूयन्ते । यदि गुणवति जने मौनं विधीयते तदा प्राप्ता गीर्निष्फला भवेत्, अतः कारणाद्, गुणिनोऽस्य पुत्रस्य निषिद्धामपि स्तुतिं कुर्वे । भोः पुत्राः ! प्राग् अस्मद्गृहे लक्ष्मीस्तथा नाऽभवत् तथा धन्ये जाते श्रीरस्ति, तस्मात् श्रीवर्द्धने एष धन्य एव हेतुरन्वयव्यतिरेकतो ज्ञेयः । भो-पुत्राः ! यथा चन्द्रोदय एवाऽम्भोधिवेलावृद्धिहेतुः, सूर्यादेवाऽम्बुजोल्लासः, वसन्त एव पुष्पोद्गमहेतुः, बीजादेवाऽङ्कुरोद्गमः, सुभिक्षं जलदादेव, धर्मादेव जयो नृणाम्, तथा एतन्निर्णीतं जानीत, नः- अस्माकं धन्यादेव श्रियो वृद्धाः । याद्दशं भाग्यं सौभाग्यं च याद्दशी च बुद्धेर्विशुद्धता एकं तं धन्यपुत्रं मुक्तवा किमु कुत्रापि दृष्टा ? नान्यत्रेति भावः । भो पुत्राः ! वः- युष्माकमस्मद्वचने यदि प्रत्ययो नास्ति तदा मदर्पितधनैर्वाणिज्यं कृत्वा स्वस्वभाग्यानि पश्यत । समानेऽप्युद्यमे यथाभाग्यं फलं भवति । पूर्णे भृतेऽपि तटाके घटे घटमात्रं जलमागच्छति । इत्युक्ताः श्रेष्ठिना आरोग्यार्थिन इष्टं वैद्योपदिष्टं चौषधमिव प्रतिपेदिरे। व्यवसायकृते चतुर्णामपि पुत्राणां त्रिंशतं स्वर्णमाषकान् दत्त्वा इत्युवाचभो पुत्राः ! एतान् स्वर्णमाषकान् लात्वा पृथक् पृथग् दिने व्यवसायं कृत्वा स्वस्वभाग्यानुसारिलाभं लात्वा तेन लब्धधनेन कुटुम्बस्य भोजन देयम् । अथ प्रथमं वृद्धपुत्रस्तत् त्रिंशत्स्वर्णमाषकपरिमितं धनं लात्वा व्यवसायमसूत्रयत् । तेन महत्युपाये कृतेऽपि स्वल्प एव | लाभोऽभूत्, यतः प्राणिनां कर्मोदयसदृशं फलं, न तु प्रक्रमानुरूपम् । अथ तेन व्यवसायप्राप्तधनेन बुभुक्षाभञ्जनमल्लान् वल्लान् तैलं च लात्वा स्वकुटुम्बभोजयत्। अथ द्वितीयदिने द्वितीयो भ्राता स्वोपार्जितद्रव्येण चपलाख्यधान्येन कुटुम्बं पुपोष । एवं तृतीयदिने For Personal & Private Use Only प्रथमः पल्लवः ॥२९॥ www.jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy