________________
श्रीधन्यचरित्रम्
॥२९॥
Jain Education International
कुत्रापि सदसद्व्यक्तिमूढता किं दृष्टा ? गोपादारभ्य भूपालं यावत् सर्वेष्वपि जनवृन्देषु मे मम सुसमीक्षितकारिता विख्याताऽस्ति, अतः परीक्षणकुशलेन मयाऽस्य सन्तो गुणाः स्तूयन्ते । यदि गुणवति जने मौनं विधीयते तदा प्राप्ता गीर्निष्फला भवेत्, अतः कारणाद्, गुणिनोऽस्य पुत्रस्य निषिद्धामपि स्तुतिं कुर्वे । भोः पुत्राः ! प्राग् अस्मद्गृहे लक्ष्मीस्तथा नाऽभवत् तथा धन्ये जाते श्रीरस्ति, तस्मात् श्रीवर्द्धने एष धन्य एव हेतुरन्वयव्यतिरेकतो ज्ञेयः । भो-पुत्राः ! यथा चन्द्रोदय एवाऽम्भोधिवेलावृद्धिहेतुः, सूर्यादेवाऽम्बुजोल्लासः, वसन्त एव पुष्पोद्गमहेतुः, बीजादेवाऽङ्कुरोद्गमः, सुभिक्षं जलदादेव, धर्मादेव जयो नृणाम्, तथा एतन्निर्णीतं जानीत, नः- अस्माकं धन्यादेव श्रियो वृद्धाः । याद्दशं भाग्यं सौभाग्यं च याद्दशी च बुद्धेर्विशुद्धता एकं तं धन्यपुत्रं मुक्तवा किमु कुत्रापि दृष्टा ? नान्यत्रेति भावः । भो पुत्राः ! वः- युष्माकमस्मद्वचने यदि प्रत्ययो नास्ति तदा मदर्पितधनैर्वाणिज्यं कृत्वा स्वस्वभाग्यानि पश्यत । समानेऽप्युद्यमे यथाभाग्यं फलं भवति । पूर्णे भृतेऽपि तटाके घटे घटमात्रं जलमागच्छति । इत्युक्ताः श्रेष्ठिना आरोग्यार्थिन इष्टं वैद्योपदिष्टं चौषधमिव प्रतिपेदिरे। व्यवसायकृते चतुर्णामपि पुत्राणां त्रिंशतं स्वर्णमाषकान् दत्त्वा इत्युवाचभो पुत्राः ! एतान् स्वर्णमाषकान् लात्वा पृथक् पृथग् दिने व्यवसायं कृत्वा स्वस्वभाग्यानुसारिलाभं लात्वा तेन लब्धधनेन कुटुम्बस्य भोजन देयम् ।
अथ प्रथमं वृद्धपुत्रस्तत् त्रिंशत्स्वर्णमाषकपरिमितं धनं लात्वा व्यवसायमसूत्रयत् । तेन महत्युपाये कृतेऽपि स्वल्प एव | लाभोऽभूत्, यतः प्राणिनां कर्मोदयसदृशं फलं, न तु प्रक्रमानुरूपम् । अथ तेन व्यवसायप्राप्तधनेन बुभुक्षाभञ्जनमल्लान् वल्लान् तैलं च लात्वा स्वकुटुम्बभोजयत्। अथ द्वितीयदिने द्वितीयो भ्राता स्वोपार्जितद्रव्येण चपलाख्यधान्येन कुटुम्बं पुपोष । एवं तृतीयदिने
For Personal & Private Use Only
प्रथमः
पल्लवः
॥२९॥
www.jainelibrary.org