________________
श्रीधन्य
नवमः
चरित्रम
पल्लव:
'जीवानां गतिवैचित्र्यस्य, पुद्गलानां पर्यायाविर्भावतिरोभाववैचित्र्यस्य, तथा कर्मणो बन्धो-दयवैचित्र्यस्य हार्दै जिनो वा जिनागमो वा वेत्ति, नान्यः' । अतस्तौ एव सत्यौ" एवं विचारयन्, स्थाने स्थाने नवनवरचनां मण्डपानु शालभलिकाकृतनृत्यादिमहाश्वर्याणि च पश्यन्, किमिमाः सचेतना अचेतना वा देवीनां रूपाणि वा ?' एवं मुहर्मुहुर्विचारयन्, पुनर्जिनमार्गज्ञानं सत्यापयन्, हर्षं प्राप्नुवन्, 'यद्यहम् अस्य गृहे नागतोऽभविष्यं तदा इमानि विचित्राणि अदृष्ट श्रुतपूर्वाणि कौतुकानि कथम् अद्रश्यम् ?' एवं साह्लादं विकल्पयन्, सपरिच्छदो भूपो दिव्यश्रियोपशोभितं शालिभद्रप्रसादं प्रापत् । 'तत्र प्रथमद्वारप्रवेशे नीलरत्नदलोपशोभितसुवर्णकलशैर्भासुरम् अन्तरान्तरा अनेकवररत्नकृतवैचित्र्यं तोरणत्रितयं भूभृद् ऐक्षत । अथ सर्वे मन्दिरान्तः प्रविशन्तोऽग्रे यावता गच्छन्ति तावता अम्बुभ्रमकरं स्फाटिकरत्ननिर्मितं भूमितलं दृष्ट्वा केचिद्भद्रका अम्बुभमेण वस्त्रं संवरितुंलग्नाः, तदा धीमताऽभयेन स्वकीयनैपुण्यदर्शनार्थम् अज्ञता-हास्यनिवारणार्थं च हस्तात् पूगफलम्ः अग्रत पातितम्, भूमिसंयोगे शब्दायमानं श्रुत्वा 'स्फाटिकमयं भूमितलम्' इति निश्चित्य तेऽग्रतो गन्तुं प्रवृत्ताः । ततोऽग्रे दिव्यमणिमयस्तम्भैः संयुक्तम् अतिरम्यतरं स्थानं दृष्ट्वा चमत्कृतचित्तस्य भूपतेस्तत्र स्थातुम् अभिप्रायम् इङ्गितैत्विा : भद्रा कुलवधूभिः सह मणिमुक्ताफलैर्वर्धापयित्वा अनेकसहस्रलक्षसुवर्ण-रत्नैर्युछनानि च कृत्वा कृताञ्जलिः सती विज्ञपयितुं लग्ना-'स्वामिन् ! उपरितना भूमिः पवित्रीक्रियताम् । अत्र स्वामिनः | स्थितिकरणयोग्यं स्थानं नास्ति, यतोऽत्र तु द्वारपाल-पशुबन्धनादीनां स्थानमस्ति' । तच्छुत्वा भूपश्चिन्तयति
१.स कीदृशः - इत्यधिकः पाठः प्र. ।
॥३६२॥
Jain Education in
For Personal & Private Use Only
ww.jainelibrary.org