SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ श्रीधन्य चरित्रम् ॥ ३५४ ॥ Jain Education Internatio मया । तेषां द्वौ द्वौ खण्डौ कृत्वा स्नुषाणाम् एकैकः खण्डो दत्तः, ताभिरपि 'एतैः कम्बलखण्डैः का शोभा ?' इत्यनादरपूर्वकं स्नात्वोत्थिताभिः सर्वाभिस्तैः खण्डैः पादाः प्रोञ्छिता ; । अद्यैव पश्यतु भावन्, निर्माल्यकूपिकायां ते पतिताः सन्ति । यद्यपि तेऽग्नौ तापिता मलमुक्ताः शुद्धा भवन्ति, परन्तु निर्माल्यत्वं प्राप्तानां भोगोत्तीर्णानां तेषां महाराजस्योपायनं कथं कर्तुं शक्यते ?, अव्यापृतं वस्तु महीपत्यग्रे ढौकयितुं युज्यते, नान्यत् । अतः प्रणामपूर्वकं राज्ञोऽग्रे मयोक्ता विज्ञप्तिः कर्तव्या । अन्यच्च यत्किमपि वस्तुजातैश्चेत् प्रयोजनं भवेत् तत्तु सर्वं स्वाम्यधीनमेवास्ति" । इति तस्य प्रत्युत्तरं कृत्वा, भव्यताम्बूल- वस्त्रादिना प्रतिपत्तिं कृत्वा शिष्टाचारेण | प्रसत्तिपात्रं च कृत्वा विसर्जितः । सोऽपि भूपाऽभयसमीपं गत्वा सविनयं सर्वम् अचीकथत् । तच्छ्रुत्वा राजाऽभयश्व विस्मयेन चमत्कृत्चितौ जातौ । श्रेणिकः स्वचित्ते चिन्तयति - "अहो ! काऽप्यनिर्वचनीया पुण्यागतिः, पुण्ये ये महदन्तरम् । यतोऽहं स्वामी, अयं च मम सेवकः, परं पुण्ये महदन्तरम्, यद् अयं सेवक : सन् एकदिनमात्रे भोग्यं भुङ्क्ते तदहं वर्षेणापि भोक्तुमसमर्थः । मम तु एक एव रत्नकम्बलो रणरणककारणमस्ति, अनेन तु षोडशाऽपि ते जीर्ण-शीर्णवस्त्रवत् पादप्रोञ्छनं कृत्वा परिष्ठापिताः, अस्पर्शत्वं च प्रापिताः । शुभशुभतरशुभतमाऽध्यवसायानाम् उदये विचित्रता श्रीजिनैः प्रोक्ता तत्सत्यमेव । परं एकया वार्त्तयाऽहमपि धन्यतमोऽस्मि यद् मम राज्ये ईदृशा भोगपुरन्दराः सुखविलासं कुर्वन्ति, तेन अहमपि सफलजीवितेन जीवामि । परम् ईदृश भोगपुरन्दरत्वं पूर्वजन्मकृत श्रीजिनमार्गाऽनुकूलशुद्धतपस्या- दानादीनां फलमस्ति, अतोऽस्याराधकस्य दर्शनं करोमि, स कीदृशोऽस्ति । अतिपुण्यवतां दर्शनेन दिवसः कृतार्थो भवति । इति विचिन्त्य अभयाय ज्ञापितम्- 'त्वं तस्य गृहं गत्वा, सुकुमारवचनैस्तं प्रमुदितं कृत्वा, सम्मानपूर्वकं For Personal & Private Use Only नवमः पल्लवः ॥ ३५४ ॥ www.jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy