SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ श्रीधन्य चरित्रम् नवमः पल्लव: ॥३५१॥ 'बहुरत्ना वसुन्धरा' इत्युक्तिः सत्याऽस्ति" ततस्तेषां कम्बलानां खण्डान् कृत्वा शालिभद्रस्य पुण्यं वर्णयन्तः स्वोत्तारके गताः । ततो भद्रया स्नानावसरे चेटीहस्ते द्वात्रिंशद्वध्वर्थं ते खण्डा दत्ताः । दासी तान् खण्डान् लात्वा स्नानगृहं गता | प्रतिवधु एकैकः कम्बलखण्डो दत्तः । ताभिरुक्तम्-'किमिदम्?' किं कुर्मः ? चेट्या प्रोक्तम्"श्रेष्ठिन्यः ! अद्य पारदेशिका व्यापारिणः सपादसपादलक्षमूल्यान् रत्नकम्बलान् पोडश लात्वा मातुर आगताः । कम्बला दर्शिताः । मात्रा प्रोक्तम्-'द्वात्रिंशत् समानयत' । तैरुक्तम्-'मात: ! इमे यत्र तत्र न भवन्ति । नेपाले ज्वलदिष्टकासु अग्नियोनिमूषका: कदापि उत्पद्यन्ते, तेषां रोमाणि गृहीत्वा इमे निष्पाद्यन्ते । समस्तदेशे भ्रमणं कुर्वद्भिरेतावन्त एव लब्धाः, नाऽन्ये मिलन्ति | कस्मिन् कस्मिन् काले उत्पद्यन्ते, न सदा । एषा गुणा ऋतुत्रयेऽपि सुखदाः, अग्नौ क्षालने च शुभ्रा भवन्ति' एवं मात्रा अतिनूतनम् अद्भुतं च वस्तु ज्ञात्वा, प्रतिकम्बलं सपादलक्षमूल्यं दत्त्वा षोडशापि गृहीताः । तत एकैकस्य द्वौ द्वौ खण्डौ कारयित्वा भवतीनां 'व्यापाराय इमे खण्डाः प्रेषिताः" । एवं दास्युक्तं श्रुत्वा ताभिस्ते खण्डा हस्ते गृहीताः । ऊर्णामयत्वेन कर्कशस्पर्श ज्ञात्वा, मुखमोटनं कृत्वा, तैः खण्डैश्चरणतलानि प्रोञ्झ्य, निर्माल्यकूपिकायां क्षिप्ताः । चेट्यापि भद्राये गत्वा सर्वं तज्ज्ञापितम् । भद्रयापि विहस्य प्रोक्तम्-'देवदूष्याणामग्रे एते कम्बलाः कियन्मात्रा : ?'| अथ राज्ञः पट्टदेवी चिल्लणाभिधाना तद्वार्ता श्रुत्वा राज्ञोऽग्रे आक्रोशपूर्वकमित्यभाषत-"दृष्टोऽद्य मया भवता स्नेहसम्बन्धः !, यद् यद् अभिनवं वस्तु परदेशतो भवदने आयाति तत् स्वयमेव विलोक्य द्रव्यव्ययभीरुत्वेन बाह्यत एव भवान् विसर्जनं करोति, अन्तःपुरेतु दर्शनार्थमपि न प्रेषयति, तत्करणहार्द मया लब्धम्-'यद्यन्तःपुरे १. व्यापारणाय प्र.। For Personal Private Use Only haw.jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy