SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ श्रीधन्यचरित्रम् . प्रथमः पल्लव: ॥२७॥ "प्रत्यक्षे गुरवः स्तुत्याः, परोक्षे मित्रबान्धवाः। कर्माऽन्ते दासभृत्याश्च, पुत्रा नैव मृता स्त्रियः ॥२॥ "यद्दिनतोऽसौ पुत्रो जातस्तद्दिनतोऽस्मद्गृहे मन्त्राकर्षितेव लक्ष्मीः सर्वतो वृद्धि प्राप्ता । समस्तपौरजनानां चित्तचौरा अस्य पुत्रस्य गुणाः केनानि निपुणेन न गणयितुं शक्याः। केनापि पूर्वजन्मकृतभाग्योदयेन मद्गृहे सुरगुणाऽमुना पुत्ररूपेणाऽवतारो | जगृहे" । इत्यादिबहुभिः प्रकारैर्यथा यथा धन्यगुणवर्णनं करोति तथा त्रयोऽग्रजा धन्यस्तुत्य (तिम) सहमाना ईjया ज्वलन्ति। ततस्ते ज्वलितान्तःकरणाः प्रकोपवह्नौ स्नेहबहुलामाहुतिं विधायोत्तम्भितभुजा धनसारं पितरं समाहूय सगर्वमिति प्राहुः-हे तातः ! वयं नानापण्यैकपात्रं यानपात्रं भृत्वा सागरं मत्स्यजातीयग्राहा इव पुनः पुनरवगाहामहे । तथा पुनः पुनर्विविधदेशान् पर्यटामः । साहसं धृत्वा द्रविणपूर्णान् शकटान् भृत्वा दुस्तरामटवीमटामः, पथिगतशीतादिक्लेशान् सहामहे । तथा ग्रीष्मातापितक्षेत्रे क्षेत्रारम्भान् कुर्महे, दारिद्यकणपिष्टिघरट्टकान् अरघट्टांश्च खेटामहे । चतुष्पथे विपणि वाणिज्यं कुर्महे। अनेकेषां वणिजामुद्धारके द्रव्यं द्रव्य-क्रयाणकं वा दद्महे, अहर्निशं तेषां लेख्यककष्टं सहामहे, प्रतिदिनं तेषां गृहे लभ्यग्रहणार्थमुद्गाहिकां कुर्महे, विविधवचनरचनाप्रकारैर्लभ्यं लात्वा गृहभारनिर्वाहं कुर्महे । तथा सामन्त-भूपादिभ्यो दत्तं धनं विविधकलाकष्टेन लभामहे । राजद्वारे चतुरङ्गायां सभायां विविधाशयगर्भितानां वितर्ककर्कशानां वाचा प्रत्युत्तरं दत्त्वा चतुरजनमनांसि रञ्जायामः । दुर्जनरूपग्राहजीवर्दुस्तरां पारवश्यरूपकल्लोलैर्दुर्धरां रेवानदीं मतङ्गजा इव राजसेवां भजामः । एवमनेकान् अर्थोपायान् विधाय श्रियं कोटीमानयामः । इत्याद्यस्मत्कृतोद्यमं कष्टमवगणय्य एतादृशं धन्यकुमारं प्रशंससि । तथाहि-अद्यापि निर्लज्जः सन् बालक्रीडनान्न विरतोऽस्ति । व्यापारोद्यमस्तु दूरे, परन्तु सुलभानि गृहकार्याणि स्वभाजन-वस्त्रादीनि स्थाने न करोति । | ॥२७॥ Jan Education International For Personal Private Use Only www.jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy