________________
श्रीधन्य
अष्टमः
चरित्रम्
पल्लवः
अतस्तेषामुपदेशो न दातव्यः । निपुणश्रोतृसंयोगे उभयोश्चित्तं समुल्लसमि । अथ धनसारोऽपि देशनां श्रुत्वा, कर्मविपाकं बुद्ध्वा, भवनिर्वेदं च लब्ध्वा, समुत्थाय, सूरिं चाऽभिनम्य विज्ञप्तिं कर्तुंलग्न:-"गुणनिघे! संसारभ्रमणभूरिभयोद्विग्नोऽहं भवच्छरणं समाश्रितः, अतो ममोपरि कृपां कृत्वा चारित्रप्रवहणं ददातु, येन तदारुह्य भवोदधेः पारं यामि । भवतां महद् यशो भावि" । मुनिराह-"जहासुहं देवाणुप्पिय !, मा पडिबंध करेह' । ततो दूरी कृतपरिग्रहः सदारो धनसारोऽग्रजपुत्रत्रयान्वितः परिव्रज्याम् 'ऊरीचक्रे । प्रियान्वितो धन्यः सूरिं पित्रादीन् मुनींश्च नत्वा कर्मनिषूदनं श्राद्धधर्ममङ्गकृत्य भक्त्या मुनीनभिवन्द्य स्वगृहमगात्। अथ स धन्यो गुरुकथितपूर्वजन्मदानधर्मं स्मरन् विशेषतो धर्मप्रवृत्तिं विदधाति । नित्यं मुनीभूतमाता-पितरौ तपसि रतान् ज्येष्ठबान्धवांश्च स्तुवानः सुखेन पुण्यविपाकं विलसन् कालनिर्गमनं करोति । हे भव्या ! मुनिदानधर्मफलानि पश्यत, यद् धन्यो यत्र गतस्तत्र अग्रत एव ढौकिता इव भोगा दृष्टिपथमायाताः । तथाऽनाहूतैरपि सुरवरैर्धन्याग्रजा धन्यस्य धनं गृहीत्वा गच्छन्तो रक्षिताः, शिक्षां दत्त्वा सानुकूलाः कृताः, न्यायमार्गं च प्रापिताः । तस्माद् इह-परलोकसुखार्थिनो जिनकीर्तित दानधर्मे उद्यता भवन्तु, येन सकलार्थसिद्धिर्भवेत्।
॥३४६॥
॥ इति श्रीमत्तपोगच्छाधिराजश्रीसोमसुन्दरसूरिपट्टप्रभाकरविनेय-श्रीजिनकीर्तिसूरिविरचितस्य पद्यबद्धश्रीधन्यचरित्रशालिनः श्रीदानकल्पद्रुमस्य महोपाध्यायश्रीधर्मसागरगणिनामन्वये महोपाध्याय श्रीहर्षसागरगणि प्रपौत्रमहोपाध्याय- श्रीज्ञान-सागरगणि शिष्याल्पमतिग्रथितगद्यरचनाप्रबन्धे ज्येष्ठबान्धवत्रयप्रीतिभवन-प्राग्भवश्रवण
पितृभ्रात्रादिचारित्रप्रापण-गृहिधर्मग्रहणवर्णनो नामष्टमः पल्लवः ।।
॥३४६॥
in Education remational
For Personal & Private Use Only
www.jainelibrary.org