SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ श्रीधन्यचरित्रम् अष्टमः पल्लवः ॥३४२॥ | प्रवृत्तः । मात्रा चिन्तितम्- "उज्ज्वलं दुग्धादिभोज्यमस्ति; अतो मम दृग्दोषो मा लगतु, इति ध्यात्वा स्नेहात् प्रातिवेश्मिगृहे | गता। बालकः पुनः सधूमां क्षरेयीं शीतलां यावत् कुरुते तावत् तद्गृहवीथ्या मासक्षपणपारणो कश्चिद् गुणनिधिकल्पो मुनिर्भिक्षार्थ प्रविष्टाः स च बालकेन गृहनिकटं व्रजन् दृष्टः । मुनिदर्शने संजातेऽस्य' दानरुचिः समुत्पन्ना । भावयितुं च लग्नः-"अहो ! अद्य समस्तपाप-सन्तापनाशनसमर्थो मुनिर्मम गृहाङ्गणनिकटमागतः । चेद् मम भाग्यानि जागृयुस्तदा मम निमन्त्रणे समागच्छेत् । विज्ञप्तिशतेन भिक्षाद्यर्थम् अनेके महेभ्या निमन्त्रयन्ति, परं साधवस्तत्र न यान्ति; यस्य तु भाग्यं समुदितं भवति तस्य गृहे यान्ति मम निमन्त्रणेन यदि गृहं पवित्रयेत् तदा वरम् । यदि मम भाग्येन कथमप्यागच्छेत् तदाऽहं धन्यानां धन्यतमो भवामि" | एवं बालभावेऽपि वर्तमानस्य तस्य बालस्य कल्पतरोरिव स्वभावतो बहुमानपूर्वकं दानभाव उल्ललास । ततः सहर्ष मुने सम्मुखं गत्वाऽतिभक्त्या प्रणम्य कृताञ्जलिः सन् विज्ञप्तिं कर्तुं लग्न:-"स्वामिन् ! मम गृहे शुद्धो निर्दोष आहारोऽस्ति, अतः कृपां कृत्वा स्वकीयचरणन्यासैः पवित्रयतु गृहाङ्गणम्' । एवं तस्याऽतीवदानभक्तिं ज्ञात्वा विज्ञप्तिः स्वीकृता । ततः स बालो मुनिं गृहाङ्गणे नीत्वा, अतिप्रमोदेन भक्त्या च स्थालमुत्पाट्य, मुनिधृतपात्रे एकयैव धारया समग्रं पायसं दत्त्वा, सप्ताष्टपदानि मुनिमनुगत्य, पुनर्मुनिं नत्वा सत्त्वाधिकं आत्मानं कृतकृत्यं मेने। तत आनन्दभरभारितहृदयो दानरसेन गतक्षुत्तृष्णो गृहमागत्य स्थाल्युपकण्ठे स्थितः पुनः स शिशुनाऽनुमोदनं कर्तुं लग्न:-"अहो ! अद्य घनं भव्यं जातं, महान् मम भाग्योदयः अन्यथा मम रङ्कस्य गृहे मुने र्दानयोग्यं भव्यं पायसं कुतः?, तदवसरे मुनेरागमनं कुतः?, आगतश्चेत् तथापि एतान् महेभ्यान् विमुच्य मद्गृहे कथमागच्छेत् ?; मम निमन्त्रणमात्रेण विज्ञप्तिर्मानिता एतद् असम्भाव्यं कुतो भवेत् ? । नूनं ममैव किमप्यतीव पुण्यमुदितम्, अनभ्रा वृष्टिः संजाता। १.कारणपरिपाकहेतोःप्र. अधिकः पाठः। ॥३४२॥ Jain Education Intematonal For Personal & Private Use Only www.jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy