________________
श्रीधन्य
अष्टमः
चरित्रम्
पल्लवः
॥३३८॥
तेन पवनगतिकल्पे चारित्रप्रवहणे आरुह्य मुक्तिपुरं गन्तुमिच्छामि। अतो दयां विधाय संयमं ददातु"। ततः प्रभुराह-'यथासुखम् आत्मनो हितं भवेत् तत् कुरुष्व' । ततो राजा जिनं नत्वा गृहं गतः । ततः स्वकीयाऽङ्गजात्य राज्यं दत्त्वा, सर्वतो राज्यव्यवस्था कृत्वा, महाविभूत्या श्रीजिनचरणारविन्दं नत्वा वीर्योल्लासेन चारित्रं जग्राह । ततो ग्रहणासेवनया निर्दूषणं चारित्रमाराध्य घनघातिक्षयं नीत्वा, केवलज्ञानमुत्पाद्य, अनेकान् भव्यजीवान् प्रबोध्यान्तेऽनशनं कृत्वा, समस्तकर्ममूलं दूरीकृत्य शिवं जगाम।
॥ इति दानादिना त्रिवर्गसाधकाऽग्रणीकेरल-भोगदेवयोर्धनदत्तस्य च सम्बन्धः॥ तस्माद् भो भव्याः ! 'पुण्यैक प्रतिबन्धां, संसाराऽवटपातकुशलां, भवसमुद्रे निमजतां शिलाकल्पाम् , अधिकतृष्णावर्धापनैकतानां राज-चौरा-ऽग्नि-जालदिभयाम्, अष्टादशपापस्थानसेवनादिमहारम्भदम्भादिभिरुपार्जनीयां, समस्ताऽविरतिदोषैकखानि, दुर्जनचरित्रस्वभावाम, ईदृशीं बहुक्लेशसाध्यां गूढघातकारिकां लक्ष्मी प्राप्य कः सुधीहर्ष प्राप्नोति ?। यतोजीवा बहुभिः पापैः परदेशगमन-क्षुत्तृषासेवनादिभिश्चबहुभिः क्लेशैर्धमाऽधर्मविचारणजडा लक्ष्मी- समुपार्जनाय प्रत्यहं प्रोद्यता भवन्ति, परन्तु यदि पूर्वकृतपुण्योदयो भवति तदातु मिलति, नचेत्प्रत्युत मनोवाक् कायैर्बहु खिद्यन्ते। कदापि पूर्वपुण्योदयसाहाय्येन लक्ष्मीर्मिलति तदा तत्संरक्षणाद्यनुबन्धिरौद्रादिध्यानेषु प्रवर्तयति, यैर्नरकान्धकूपपतनमेव भवति । एवं पापकुटुम्बपोषणभ्रान्त्या बहुधनं संमेल्य मृत्वाऽधोगतौ समुत्पद्यते, ततः पुण्यहीनपुत्रादिहस्तेभ्योऽचिन्ततं कैश्चित् शत्रुभिर्लक्ष्मीर्गृह्यते, तया लक्ष्म्या ते यानि पापकर्माणि कुर्वन्ति तेषां विभागः परभवगतस्य जीवस्य आयाति । अत इह परत्र च दुःखैककारणं लक्ष्मीः, तस्या मिलने कः प्रमोदेत?। यदि सद्गुरुवचसा लक्ष्मी काशदण्डाद्इक्षुमिव सप्तक्षेत्र्यां वपति तदा सा परिकर्मितविषमिव सकलसमीहितैकनिबन्धनं
१. निबन्धनां प्र.
in Education remational
For Personal & Private Use Only
www.jainelibrary.org