SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ श्रीधन्य चरित्रम् ॥ ३३४ ॥ Jain Education Inte कुर्वन्ति तच्छृगोति, निर्धनत्वात् किमप्युत्तरं दातुं न शक्नोति, मनसि महाखेदं वहति । एवं दुःखेन निर्वाहं कुर्वतो बहुतरे काले गते श्रीदेवस्य गृहे एकः सुलक्षणवान् पुत्रोऽवतीर्णः । तस्य पुण्यबलेन पुनः समागता शनैः शनैर्लक्ष्मीः । ततः पूर्ववद् व्यवसायादि करोति, पूजनं च लक्ष्म्यास्तथैव करोति । एवं लक्ष्म्यागमनात् पुनरपि माननीयो जातः । लोकाग्रे वक्ति च- 'दृश्यतां श्रीदेव्या | भक्तिफलम् !' एवं कियत्यपि काले गते श्रीदेवेन भोगासक्तेन द्वितीयया प्रमदया सह पाणिग्रहणं कृतम् । स्त्री गृहमानीता । ततो | दिनद्वयान्तरे रात्रौ प्रधानपल्यङ्कसुप्तेन एका वरतरुणी रुदती दृष्टा । तदा श्रीदेवेन तस्या अभ्यर्णं गत्वा पृष्टम् -'का त्वम् !, किं दुःखम् ?, केन हेतुना रोदनं करोषि ?' । तयोक्तम् - "अहं तव गृहलक्ष्मीः । रोदनकारणमिदं यत् त्वया सह वियोगम् अनिच्छन्त्यपि करोमि’” । श्रीदेवेनोक्तम्– 'कथम् ? ' । श्रीराह - "या त्वया द्वितीया स्त्री परिणीता सा पुण्यरहिता अलक्ष्मीरूपा निर्भाग्या, तया सह मम संवासो नास्ति । तस्याः पापोदयेन मम स्थातुं शक्तिर्न विद्यते । अनिच्छन्त्या अपि मम त्वद्गृहत्यजनमापतिष्यति” । इत्युक्त्वाऽदर्शनं गता लक्ष्मीः । ततः स्तोकदिनमध्ये शनैः शनैर्गता लक्ष्मीः । पुनरागतं दारिद्यम् ! । पूर्ववद् लोकानां हास्यकारणं जातः । परसेवनादिमहादुःखसङ्कटे पतित उदरवृत्त्यादिकष्टेन करोति । एवं दुःखेनायुः प्रपूर्य भवार्णवे परिभ्रमणं करोति स्म । हे कुमार ! लक्ष्म्याश्चरितानीदृशानि सन्ति । तस्माद् मतिमता पुरुषेण अनुकूलं यज्जीर्यति तद् भोक्तव्यं, कस्यापि भोगदानादिषु प्रतिबन्धो न कर्तव्यः । यतः सर्वमपि इन्द्रियसुखं पूर्वकृतकर्मोदयाऽऽयत्तम्, भाविनमुदयं स्फेटयितुं कः समर्थः ? 1 "कडाणकम्माण न मुक्खमत्थि' इत्यागमवाक्यं परिभाव्यं, प्रतिबन्धो न कर्तव्यः । य उदयचिन्ताकः स स्वकीयं मूढत्वमाविष्करोति । उत्तमैस्तु बन्धचिन्तैव कर्तव्या, न तु उदयचिन्ता, सा तु पूर्वतः कृतैवास्ति । तस्मात् सत्पुरुषेण परपुरुषासक्तिस्वभावायां लक्ष्म्यां १. कृतानां कर्मणां न मोक्षोऽस्ति । For Personal & Private Use Only अष्टमः पल्लवः ॥ ३३४ ॥ www.jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy