________________
श्रीधन्यचरित्रम्
अष्टमः
पल्लवः
॥३३१
[ततोऽर्वाग् अस्यास्त्याग एवं शोभनः" । इति विचिन्त्य प्रगे सकलसामग्री कृत्वा भोगवत्या समं रथारूढः दास-सेवकादिभिः | परिवृतः स्वनगरं प्रति प्रस्थितः । कतिपयदिनैः स्वगृहं प्राप्तः । ततो द्वितीयदिवसे भोगवतीं प्रति प्राह-"भो सुभगे ! मनुजभवं
लब्ध्वा पूर्णपुण्योदयवशेनाऽपरिमितं धनं प्राप्तम्। तदप्यन्तरे यथेप्सितं जग्धं, पीतं, भुक्तं स्वेच्छया दत्तं, विलासेन व्ययितम्।न क्वापीच्छाया अपूरणमस्ति । संसारवैभवे किमपि न्यूनं नास्ति तस्माद् यावत् पुण्यं न क्षीयते ततोऽर्वाग् 'एनं त्यक्त्वा चारित्रं ग्रहीष्यावो तथा संसाराऽवटे न भ्रमावः । पुण्ये क्षीणे तु शतयत्नै रक्षिता लक्ष्मीर्गच्छत्येव । ततो यावन्न गच्छति तावत् प्रथमत एव त्यज्यते तद् वरतरम्' । इति पतिवचः श्रुत्वा भोगवती प्राह-"स्वामिन् । भवता यदुक्तं तत् तथैवास्ति, अधुना संयमग्रहणसमयोऽप्यस्ति, लोकेऽपि प्रशंसास्पदं प्राप्यते, वयस उचितकरणे ह्यु भयलोकसिद्धिर्भवति । अतो भवता यचिन्तितं तत् सफलं भवतु । अहमपि भवतोऽनुगा चारित्रं गृहीष्यामि । पतिं विना गृहवसनं प्रेतवनप्रायं कुलवत्याः, अतस्त्वरयेप्सितं करोतु" । इति प्रियावचः श्रुत्वा द्विगुणसंजातसंवेगेन सकलेऽपि नगरे जिनमन्दिरेषु द्रव्यादीन् दत्त्वाऽष्टाह्निकमहोत्सवः 'प्रारब्धः । भम्भा-भेर्यादिवादित्र-गीतादीनां ध्वनिभिः पूरितम् दिग्वलयम्। सकलेऽपि नगरेऽमारिपटहो वादितः । सप्तक्षेत्र्याम् अपरिमितं | धनं व्ययीकृतम् । बहुभ्यो दीन-हीन-दुःखितजनेभ्यः पुष्कलधनदानेन तेषां दारिद्र्यं नाशितम् । स्वजन-कुटुम्बादयो यथेप्सितमर्पणेन सन्तोषिताः। ततः स्वजनमित्र-ज्ञातिवर्गादीन् आमन्त्र्य, भव्यभोजन-ताम्बूल-वस्त्राऽऽभरणादिभिः सन्तोष्य, तेषां समक्षं कुटुम्बभारं ज्येष्ठपुत्रे संस्थाप्य सर्वेषां पुरत उक्तवान्-"मम स्थाने इमं मम पुत्रं भवतां समक्षं स्थापयामि, परं भवद्भिर्मत्सदृशो गणनीयः, यतोऽस्य महत्त्वं तु भवतां हस्तेऽस्ति। कदापि स्खलेत्तदैकान्ते शिक्षां दत्त्वा सम्यक्तया रक्षणीयः"। १. एनां प्र.। २. 'अतो' अधिकः पाठः । ३. करोतु प्र.। ४. तवा प्र.। ५. मंडार्पितः । गीत गान वादित्रभंभाभेर्यादीनां प्र.। ६. युष्माभि प्र.।
||३३१॥
in Education in
For Personal & Private Use Only
Mw.jainelibrary.org