SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ श्रीधन्य चरित्रम् ॥ ३२९ ॥ Jain Education Inpatie लग्ना ! साधुना पुनरुपदेशद्दारेण शिक्षा दत्ता - 'महानुभावे ! किमर्थमात्मानं खेदयसि ? । संसारस्वभावो हि ईदृश एव, भवान्तरगतं ४ वस्तु स्वकीयत्वेन चिन्तितं न किमपि कार्ये 'आयाति । अनेक सह स देवैः सेवितानां चक्रवर्तिनां भवान्तरगतानां कोऽपि चित्ते स्मृतिमात्रमपि न करोति । एष जीवः कदापि मनसा कारणमात्रेण कार्यं साधयति, बहूनां देवानामाधिपत्यं करोति, पुनः स एव जीवो जडरूपेषु एकेन्द्रियेषु वा तिर्यग्योनिषु श्व-गर्दभादिषु योनिषु समुत्पन्नो महादुःखं प्राप्नोति, तत्र कोऽपि देवस्तस्य सहायं न | करोत्येव । एवं तिर्यग्योनिकोऽपि देवत्वं प्राप्नोति । चातुर्गतिका अपि जीवा परस्परभवसन्तत्याऽनेकसम्बन्धैरुत्पद्यन्ते, नाऽत्र विस्मयः कार्यः । सर्वे जीवाः सर्वसम्बन्धैरात्मीया जाताः, स्वयमपि तैः सह सर्वसम्बधैस्तदीयो जातः, परन्तु एवं संसारस्वरूपं ज्ञात्वा संसारोत्तारणसमर्थे धर्मे मतिः कार्या । भवान्तरे गच्छतां जीवानां पुण्यं पापं च सह याति, नाऽन्यत् । अतो निपुणतया पुण्यकर्मणि प्रयत्नः कर्तव्यः । यद्धनं स्वहस्तेन धर्माय च दानाय च व्ययितं तद्धनं भवान्तरं सहायाति, जघन्यतोऽपि दशगुणं फलं ददाति । अतिशुद्धतरशुद्धतमभावेन व्ययितं तत् शतगुणं सहस्रगुणं वा लक्षगुणं वा कोटिगुणं वा ततोऽप्यधिकंवा फलं ददाति । पापमतिरपि अनयैव रीत्या फलति । अतो दधि घृतादीनां कारणं पय इव सर्वसुखानाम् अवन्ध्यं कारणं धर्म आश्रयणीयः " । एवं धर्मोपदेशरूपां शिक्षां दत्त्वा साधुरन्यत्र गतः । ततो धनसुन्दर्या नागिलरौरमाहूय तस्मै भणितम् - "भो नागिल ! नित्यं मम गृहे मद्गृहसम्बन्धि यत् कार्यं तत् त्वया कर्तव्यम्, तवाऽऽजीविकां दास्यामि । परम् एष बालकस्तव पुत्रोऽत्र नानेतव्यः । यदा वयः प्राप्तो भविष्यति तदा मम गृहकर्माणि तवैष दारकः करिष्यति, तावत्पर्यन्तम् अस्मद्गृहे कार्यं त्वमेव कुरु, आजीविकां च गृहाण" । तेनापि सोत्साहं मानितम्। १. गनेस्वकीयचिन्तितम् प्र । २. नेनाधिकरणेन कृतं पापं त्वायातिं इत्यधिकः पाठः प्र । ३. फलनि प्र. । For Personal & Private Use Only अष्टमः पल्लवः | ॥ ३२९ ॥ www.jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy