SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ श्रीधन्य चरित्रम् अष्टमः पल्लवः ॥३२८॥ "आप बडाईजे करेते नर लघुआ हुंत। फीकां लागें चटकमें ज्युंस्त्री कुच आप ग्रहंत" ||१|| शास्त्रे हि स्वगुण-परदोषयोर्वर्णनं सर्वथैव त्याज्यमित्युक्तम् । यतस्तव पिता सञ्चयशीलोऽदत्तदानोऽभुक्तधनौघोऽनेकानि पापस्थानानि समाचर्य धनसञ्चयम् अकरोत्। ततः परं धनसंरक्षणानुबन्धिध्यानैकतान आर्तध्यानेनायुरपवर्त्य मृत्वा चाऽस्मिन्नेव पुरे नागिलनाम्न आजन्मदरिद्रिणो गृहे पुत्रत्वेनोत्पन्नोऽस्ति । अकृतपुण्यत्वेन तत्रापि जननीजनकयोरनिष्टोसंप्राप्तौदर पूर्णाऽन्नभोजनोऽतिदुःखेन कालं गमयति । यदुक्तं नीतौ धर्मशास्त्रे च --- "सपुण्ण दिनु न धणिय धणु, गड्डहि गोचिय मुक्कं। . न वि परलोओ न इह भवु, दुहिं विप्पयारइ चक्खु" ॥१|| तथा "'कम्मयरो घरस्सामी, धरस्सामी तस्स चेव कम्मयरो। को सद्दहे खुएयं अच्चो ! विहिविलसियं विसमं?" ||१|| एवं साधुना धनदत्ताय हित शिक्षा दत्ता । तां श्रुत्वा धनसुन्दरी पत्युः पापगर्तायां पतितत्वेन अति गाढस्वरेण रोदनं कर्तु ॥३२८॥ १. पूर्ति कृदन्न प्र.। २. स्वपुण्याय दत्तं न गाढं धनं, गर्तेषु गोपयित्वा मुक्तं । नापि पर लोकः नेह भवो, द्वाभ्यामपिप्रतारयति चक्षुः ।। ३. कर्मकरोगृहस्वामी, गृहस्वामी तस्य चैव कर्मकरः । कः श्रद्धेजखलुएतद् अहोविधि-विलसितं विसमम् ?| in Education Interracons For Personal & Private Use Only www.jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy