SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ श्रीधन्यचरित्रम् अष्टमः पल्लवः ॥३२७॥ मया तु आजन्म एकवारमेव दत्तं, तच्च सफलं भवतु, तस्य मुनेः शरणं च भवतु"। एवं ध्यायन् मृतः । मृत्वा च तस्याः श्रेष्ठिन्याः कुक्षौ पुत्रत्वेनोत्पन्नः। प्राप्तकुमारवयसो मम पूर्वाऽनुभूतगृह-वस्तु-मनुष्यान् दृष्ट्वा जातिस्मरणं जातम् । यतो महर्षिदानफलेनाहम् अस्य गृहस्य स्वामी जातोऽतोऽहमेवं प्रजल्पामि--'दाण जो दिन्नं मुनिवरह' इत्यादि। 7 एवं धनदत्तोक्तं श्रुत्वा चित्ते चमत्कृतो भोगदेवश्चिन्तयति-"अहो श्रीकेवलीगुरोर्ज्ञानम् !, अहो संसारस्याऽकलनीयस्वरुपम् !, अहो सञ्चयशीलस्य मूढता कृपणताच!" एवं संसारभावनया केवलिवचने प्रत्ययो जातः, दाने चाऽत्यादरो जातः। ततो भोगदेवो 1. भोगवतीं प्रत्याह-"सुभगे ! जातः केवलिवचनप्रत्ययः, यद्यपि जगत्स्थितिपरावर्तो भवत् तथापि केवल्युक्तं नान्यथा भवति"। अथाऽन्यदिने कश्चिद् गणधरनामाऽतिशयज्ञानधारी साधुः सञ्चयशीलगृहे भिक्षार्थं प्रविष्टः । तेन स धन दत्तकुमारो नृत्यन् गाथां च समुच्चरन् दृष्टः । ततोऽतिशयज्ञानिमुनिना ज्ञानेन तद्व्यतिकरं ज्ञात्वा भणितम्"भोः कुमार ! एकान्तेन हाँत्सुक्यं न * कर्तव्यम् । यतः "विपदि धैर्यमथाऽभ्युदये क्षमा, सदसि वाक्पटुता युधि विक्रमः । यशसि चाभिरुचिर्व्यसनं श्रुतौ, "प्रकृतिसिद्धमिदं हि महात्मनाम" ||२|| इन्द्रोऽपि स्वकीयं पुण्यं वर्णयन् लघुत्वमाप्नोति। १.न्नोऽहम् प्र.। २ अहो ! साधु दानस्य अपिडिमितं फलं इत्यधिक पाठः। ३. तेना प्र.। ४. उदयकाले । ५. संभायाम् । ६. वाक्य चातुर्यम् । ७. स्वभावसिद्धि । ॥३२७॥ in Education Intern e For Personal & Private Use Only www.jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy