________________
श्रीधन्यचरित्रम्
अष्टमः पल्लवः
॥३२७॥
मया तु आजन्म एकवारमेव दत्तं, तच्च सफलं भवतु, तस्य मुनेः शरणं च भवतु"। एवं ध्यायन् मृतः । मृत्वा च तस्याः श्रेष्ठिन्याः कुक्षौ पुत्रत्वेनोत्पन्नः। प्राप्तकुमारवयसो मम पूर्वाऽनुभूतगृह-वस्तु-मनुष्यान् दृष्ट्वा जातिस्मरणं जातम् । यतो महर्षिदानफलेनाहम्
अस्य गृहस्य स्वामी जातोऽतोऽहमेवं प्रजल्पामि--'दाण जो दिन्नं मुनिवरह' इत्यादि। 7 एवं धनदत्तोक्तं श्रुत्वा चित्ते चमत्कृतो भोगदेवश्चिन्तयति-"अहो श्रीकेवलीगुरोर्ज्ञानम् !, अहो संसारस्याऽकलनीयस्वरुपम् !,
अहो सञ्चयशीलस्य मूढता कृपणताच!" एवं संसारभावनया केवलिवचने प्रत्ययो जातः, दाने चाऽत्यादरो जातः। ततो भोगदेवो 1. भोगवतीं प्रत्याह-"सुभगे ! जातः केवलिवचनप्रत्ययः, यद्यपि जगत्स्थितिपरावर्तो भवत् तथापि केवल्युक्तं नान्यथा भवति"।
अथाऽन्यदिने कश्चिद् गणधरनामाऽतिशयज्ञानधारी साधुः सञ्चयशीलगृहे भिक्षार्थं प्रविष्टः । तेन स धन दत्तकुमारो नृत्यन् गाथां च समुच्चरन् दृष्टः । ततोऽतिशयज्ञानिमुनिना ज्ञानेन तद्व्यतिकरं ज्ञात्वा भणितम्"भोः कुमार ! एकान्तेन हाँत्सुक्यं न * कर्तव्यम् । यतः
"विपदि धैर्यमथाऽभ्युदये क्षमा, सदसि वाक्पटुता युधि विक्रमः ।
यशसि चाभिरुचिर्व्यसनं श्रुतौ, "प्रकृतिसिद्धमिदं हि महात्मनाम" ||२|| इन्द्रोऽपि स्वकीयं पुण्यं वर्णयन् लघुत्वमाप्नोति। १.न्नोऽहम् प्र.। २ अहो ! साधु दानस्य अपिडिमितं फलं इत्यधिक पाठः। ३. तेना प्र.। ४. उदयकाले । ५. संभायाम् । ६. वाक्य चातुर्यम् । ७. स्वभावसिद्धि ।
॥३२७॥
in Education Intern e
For Personal & Private Use Only
www.jainelibrary.org