SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ श्रीधन्यचरित्रम् ॥ ३२२ ॥ कृत्वा भारभूतया लक्ष्म्या किं कर्तुमिच्छति भवान् ? । पूर्णे आयुषि सर्वमत्रैव स्थास्यति, सार्थे तु केवलं द्रव्योपार्जितं पापं यास्यति । अवसरे द्रव्यव्ययकरणं विना ज्ञाति- स्वजनवर्गेषु कथं स्थातुं शक्यते ? । चेद् भवान् न करिष्यति तदाऽहं भूषणादिकं विक्रीय प्राप्तावसरे व्ययं करिष्यामि । एवं धनसुन्दर्या सह गृहस्थितैर्मनुर्जरपि उपालम्भो दत्तः । अथ सार्थवाहः सर्वेषामुपालम्भान् श्रुत्वा व्याकुलो जातः । महार्तौ पतितश्चिन्तयति - "अहो ! यथा गृहिणी तथैव गृहपरिवारोपि जातः !। किमेते जानन्ति ?, द्रव्यं किं नभसः पतति ?, किं वातृणवद् उद्गच्छति ? किं वा भूमेर्निर्गच्छति ? | द्रव्यं तु महाक्लेशेन प्राप्यते, ऐते तु द्रव्योपार्जनक्लेशं किञ्चिदपि न विदन्ति । हा ! ऐते ग्रहगृहीता एतावन्तं द्रव्यव्ययं निरर्थकं करिष्यन्ति । एकमतीभूताः सर्वेऽपि एवं करणाय प्रवृत्ताः । अत्राहं किं करोमि ?, को मम सहायी भवति ? । यस्याग्रे कथ्यते स तु एषामेव पक्षं करोति । सर्वेऽपि भोजनरसिकाः, परद्रव्यव्ययकरणे को रसिको न भवति ? । एतावद्द्रव्यं पुनः कदा मिलिष्यति ? हा ! किं जातम् ?" । एवं महा महताऽऽर्तध्यानेन पराभृतो: दिवसं | यथा तथा निर्वाह्य सन्धायां कृतभोजनो रात्रौ प्रसुप्तः परं चिन्तया निद्रा नागता, तेन भोजनस्याऽऽजीर्णं जातं, ततो विसूचिका जाता, तया महत्या वेदनया मृतः । मृत्वा च तस्मिन्नेव नगरे नागिलनाम्न आजन्मदरिद्रस्य नागिलानाम्न्या भार्यायाः कुक्षौ पुत्रत्वेनोत्पन्नः । परम् आजन्मतः पित्रोरनिष्टतां दृष्ट्वा खेदमुपयाति, न हर्षम् । एवं तत्र स्थितो महता क्लेशेन कालं निर्गमयति । अथ धनसुन्दरी भर्तुर्मरणं दृष्ट्वा परमोद्विग्नत्वं प्राप्ता चिन्तयति- “ धिगस्तु धनलोभम्, व्ययवार्ताश्रवणमात्रेण मरणं संजातम् । तस्य गतिः पुनः कीदृशी तत्तु ज्ञानी जानाति । 'लोभः सर्वविनाशक' इति जिनागमोक्तं सत्यमेव' । ततस्तस्य | अग्निसंस्कारादिमरणकार्यं कृत्वा, पश्चात् कुलधर्मरीत्या च और्ध्वदेहिकं कृत्वा, शुभे दिवसे स्वजनान् सन्तोष्य स्वजनकुटुम्बसाक्षिकं पुत्रस्य 'धनदत्त' इति नाम दत्तम् । कुलाधारभूतः स कुमारो बहुभिर्यत्नैः पाल्यमानः सप्ताष्टवार्षिको जातः । अथ तस्य बालकस्य For Personal & Private Use Only Jain Education International अष्टमः पल्लवः ॥ ३२२ ॥ www.jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy