________________
श्रीधन्यचरित्रम्
प्रथमः
पल्लव:
॥२४॥
अतिस्वच्छस्वभावतथा च सुररमण्योऽपि नोपमा यान्ति। अथ तयोः सुखं गृहस्थाश्रमस्थितयोः क्रमेण त्रयोऽङ्गजाः समजायन्त । तेष्वाद्यो धनदत्त इति नाम्ना, अर्थिनां धनदत्तसुख ईदृशः । द्वितीयो धनदेवो नाम्ना, श्रिया धनदेन समः । तृतीयो धनचन्द्र इति नाम्ना, चन्द्रवद् गुणोज्जवलः । अमी त्रयोऽपि दान-मान-भोगादिगुणैः, समन्विताः । अथ च तेषां त्रयाणां क्रमेण धनश्री धनदेवीधनचन्द्रकान्ताः कान्ता गुणयुक्ताः समभवन्, सुखं चान्वभवन, अथ धनसारः स्वपुत्रान् समर्थान् दृष्ट्वा स्वगृहभारं तेषु समारोप्य स्वयं धर्मकरणतत्परोऽभूत्। तत्र प्रतिदिनं ब्राह्म मुहूर्ते समुत्थाय सकलश्रुतसारं पञ्चपरमेष्ठिनमस्कारजापं पापविमुक्तये करोति। द्विसन्ध्यं प्रतिक्रमणं च करोति। त्रिसन्ध्यं जिनार्चनं च विधिपूर्वकं करोति । नित्यं दिनरात्रिमध्ये सप्तश्चैत्यवन्दनं विधत्ते। सहर्ष प्रतिवर्ष श्रीतीर्थयात्रां रथयात्रांच महामहोत्सवेन करोति। यथाऽवसरं सुपात्रानुकम्पादिदानधर्म पोषयति। अनुदिनं प्रवर्द्धमानश्रद्धया शास्त्रश्रवणं गुरूपासनं च करोति । इत्येव धर्मेकतानो गृहिधर्म निर्वहति । अथ तयोर्दम्पत्योः प्रवर्द्धमानसम्पदोर्यथेच्छं वैषयिकं सुखं भुञ्जानयोश्चतुर्थपुत्रसम्पत् समजनि। तदा बालस्य नाभिनालस्थापनार्थ खनितायां भूमो सौवर्णनिधानं निर्ययौ। अथधनसारस्तं |* निधानं दृष्ट्वा एवं विचिन्तितवान्-'अयं बालकः कोऽपि अतुलपुण्यनिधिदृश्यते, यतो जातमात्रोऽपि पूर्णनिधानलाभकारणमभूत्। तेनाऽस्य बालस्य गुणनिष्पन्नं 'धन्यकुमार' इति नाम स्थापयामास । ततः पञ्चभिर्धात्रीभिाल्यमानो द्वितीयाचन्द्रवत् सौभाग्येन वपुषा च ववृधे । पितुर्हृदयं नवनवमनोरथैकपूर्ण चकार । एवं प्रवर्द्धमानोऽष्टवर्षदेशीयो जातः । ततः पितृभ्यां समयं ज्ञात्वा शुभे दिवसे महोत्सवपूर्वकं कलाग्रहणार्थं लेखशालायां मुक्तः । ततोऽसौ कुमारः पूर्णपुण्यानुभावेन लीलया सकलकलाग्रहणं चकार, | अध्यापकस्तुसाक्षिमात्रोऽभूत्। तद्यथा-समस्तशास्त्रपर्वताऽऽरोहणपद्याऽनुरूपंशब्दशास्त्रं कण्ठीकृतवान्। प्रमाणादिन्यायशास्त्रेषु
| ॥२४॥
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org