SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ श्रीधन्य चरित्रम् ॥ ३१३ ॥ Jain Education Int ""रे दारिद्द 'वियक्खण ! 'वत्तां एक सुणिज्ज | अमहें देशांतर चालस्यु तुं घरसार करिज्ज" | १ "" पडिवन्नुं गिरुयां तणुं निरवहें नेट निवाणं । तुमें देसान्तर चालतें अमें पिण आगे ठाण” |२| "तथा हे स्वामिन् ! अर्थार्थना मया सकले महीमण्डले भ्रान्तं परं कुत्रापि द्रव्यमात्रं किमपि न प्राप्तम् । ततोऽसंप्राप्तवित्तो | भग्नाशः सन् पश्चाद् गृहसम्मुखं प्रस्थितः । साम्प्रतं पुनः किञ्चित्पुराकृतशुभकर्मभवितव्यातानियोगेन युष्माकं दर्शनं जातम् । भवताम् अतुलसामर्थ्यं मत्वा सेवां कर्तुं प्रवृत्तोऽस्मि । चेद् भवतो दर्शनेन सेवया च मम दारिद्यं न गमिष्यति तदाऽन्यः को मां दारिद्यसमुद्राद् तारयिष्यति अनो मया कृत निश्चयेन सेवारबधा । तस्मात् हेस्वामिन् । प्रसादं कृत्वा मां दारिद्रय समुद्राद् निस्तारयतु' । इति सुचिवोदवचनानि श्रुत्वा प्रसन्नचित्तेन मातङ्गेनोक्तम्- 'तुष्टोऽस्म्यहं तवोपरि, गृहाणेमां यक्षिण्याराधनविद्याम्' | ततः सुचिवोदेनोत्थाय 'महान् प्रसाद' इत्युक्त्यवा प्रणामः कृतः । ततो मातङ्गेन चित्तप्रसत्त्या यक्षिणीमन्त्र आम्नायपूर्वकं दत्तः । | स च सविनयं गृहीतः सुचिवोदेन । पुनर्मातङ्गेनोक्तम्- 'अत्रैव मम साहाय्येनाऽमुं मन्त्रं साधय यया तव निर्विघ्ना सिद्धिर्भवेत् । तदा सुचिवोदेन साधितस्तत्साहाय्याद् मन्त्रः कृतार्थमात्मानं मन्यमानेन । ततो मातङ्गेनोक्तम्- 'याहि त्वं स्वगृहे ईप्सितं कुरु', इत्युक्त्वा विसर्जितः । सुचिवोदोऽपि मातङ्गं नत्वा चलितो निजगृहाभिमुखम् । मार्गे गमनं कुर्वन् अनेकान् मनोरथान् कल्पयन् कतिपयदिवसैरागतः स्वगृहे । प्रथमवेमेवं कृता यक्षिणीसाधनसामग्री चतुष्किकायामालिखितं मण्डलम्, तस्मिन् लिप्तः | यक्षिणीविदितः पूजोपचारः । तत्र स्थित्वा यावता मन्त्रं स्मरति तावता मन्त्रस्य मुख्यपदं विस्मृतम् -'ममाधुना का चिन्ता ?' १. दरिद्रिणा दारिद्रयं प्रत्युक्तम् । २. विचक्षण । ३. वार्ताम्। ४. दारिद्रेणोक्तम् । ५. नवं पठितम् साधन सिद्धं च इत्याधिकः प्र. । For Personal & Private Use Only अष्टमः पल्लवः ॥ ३१३ ॥ www.jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy