________________
श्रीधन्य
चरित्रम्
॥ ३०५ ॥
Jain Education Int
इत्यादि व्यक्तम् । चित्त-वित्त पात्रमिति त्रिशुद्धया यद्दतं तस्य फलं न कोऽपि वक्तु शक्नोति । यथा'रुसहेसरसमं पत्तं निरवज्जं इक्खुरससमं दाणं । सेयंससमो भावो हविज्जइ पुण्णरेहाए ||१|| 'भयवं रसेण भवणं धणेण भुवणं यसेण पूरियं सयलं । अप्पा निरुवमसुक्खेण सुपत्तदाणं महग्धवियं ॥२॥
सुपात्रदानं स्तोकमपि महाफलाय भवति वटबीजाद् वटवृक्षवत् । यथा धनदत्तेन पूर्वभवे एकवारमेव दत्तं सुपात्रदानं सकलसमृद्धिप्रापकं जातम् । एवं गुरुणा गदिते धनारादिभिः सविनयं पृष्टम् -'भगवन् ! कोऽसौ धनदत्तः ?, कया रीत्या च दानं दत्तम् ? प्रसादयतु तच्चरित्रम्, । गुरुराह --
॥ अथ धनदत्तकथा ॥
" पूर्वं पृथ्वीभूषणनाम्नि नगरे केरलनामा राजकुमारोऽभवत्। सोऽन्यदा राजपाटिकायां गतः । अस्मिन्नवसरे महाभाग्योदयेन तस्मिन्नगरे जगद्गुरुस्तीर्थङ्करः सुरासुरैः परिवृतः समवसृतः । तदा स कुमारः प्रातिहार्याऽतिशययोः शोभां दृष्ट्वा सहर्षं वन्दनाय गतः । तत्राऽभिगमपूर्वकं जिनं नत्वा उचितस्थाने निविष्टः । तदा जगद्गुरुणा भव्यजनोपकाराय अनादिभ्रमनिवारणाय च देशना प्रारब्धा । तथाहि "चतुरशीतिलक्षयोनिगहने संसारे परिभ्रमणं कुर्वतां प्राणिनां दशभिर्दृष्टान्तैर्दुर्लभं मनुष्यत्वम्। तत्रापि आर्यक्षेत्रआर्यकुल- पूर्णायु-रिन्द्रियपटुता - नीरोगता - सद्गुरुसंयोग- श्रवणकुशलता-श्रवणेच्छा-कदाग्रहत्यागादिर्दुर्लभो
धर्मप्राप्तौ
१. ऋषभेश्वर सम पात्रं, निरवद्यइकु रस समं दानं । श्रेयांस समो भावो भवति पुण्ये रेखया । २. भगवन् रसेण भवनं, धनेन भुवनं यशसो पुरित सकलं । आत्मा निरूपम सौख्येन सुपात्रदानं महार्धितम् । ३. केरलेलिनाम्ना प्र. ।
For Personal & Private Use Only
अष्टमः
पल्लवः
॥ ३०५ ॥
www.jainelibrary.org