________________
श्रीधन्य
चरित्रम्
॥ ३०३ ॥
Jain Education
किमपि न्यूनमस्ति । एतद्धनम् एतद् गृहम् एषा सम्पत्तिश्च युष्मदीया, अहमपि युष्मदीयाज्ञापालकोऽस्मि, अतो यथेच्छं दानभोग-विलासादिषु धनं व्ययितव्यं, न किमपि न्यूनमस्ति, शङ्का न विधेया" । इति सविनयं मिष्टवचनैस्तर्पितास्तेऽपि वीतमत्सराश्चित्तप्रसत्त्या त्याग-भोगादिषु धनविलासं कर्तुं लग्नाः । ततो धन्येनाग्रजानां मालवमण्डले पितुर्निवसनग्रामनामादिकमापृच्छ्य स्वकीयविश्वस्तप्रधानपुरुषान् अनेकरथा -ऽश्व- पत्ति-परिकरयुतांस्तत्र संप्रेष्याऽतिबहुमानयत्नैस्तत्रस्थौ पितरौ तिस्त्रोऽपि भ्रातृजायाश्चानायिताः । 'राजगृहोपवनं यावदागता' इति ज्ञात्वा महत्या विभूत्या चतुर्भिरपि भ्रातृभिः सम्मुखं गत्वा पितरौ नत्वा दान - मानादि कुर्वद्भिर्महोत्सवेन नगरप्रवेशः कारितः । महाभक्त्या गृहं नीत्वा भव्यासने स्थापयित्वा | चत्वारोऽपि भ्रातरः पुरुषार्था इव पितरौ नेमुः । तदा च त्रयोऽप्यग्रजा वक्तुं लग्नाः- “भोः पितरः ! एतावद्दिनानि यावद् युष्मदीयानि हितशिक्षावचनानि अस्माभिर्नाऽङ्गीकृतानि, प्रत्युत कुलकल्पतरुकल्पभ्रातुरुपरि मात्सर्यं धृतं, तेन प्रद्वेषदोषाऽनन्तरमेव दुःखमपि प्राप्तम् ; देवतया प्रतिबोधो दत्तस्तदाऽस्मद्हृद्गतम् अज्ञानं नष्टम् । अधुना तु अस्यैव भाग्यबलेन सुखसम्पत्तिविलासं कुर्मः । | अतो महान् युष्मदाज्ञाखण्डनरुपोऽपराधः कृतस्तं क्षमयामः । यूयं क्षमणाऽर्हा, अतोऽपराघः क्षन्तव्यः " । धन्येनापि सर्वं गृहधन-सम्पत्त्यादिकं पितुरायत्तीकृतम्, स्वयं निश्चिन्तो भूत्वा पितृभक्तिं करोति, यत औदार्यं पितृभक्तिश्च महतां कुलव्रतमस्ति । अथ समग्रे नगरे धन्यगुणवर्णना प्रवृत्ता । राज्ञापि पुत्रत्रयसंयुतं धनसारं आकार्य वस्त्राभूषणैः सत्कार्य बहुमानं दत्तम् । एवं मातापितृ-सहोदरैरन्वितः क्ष्मापजामाता गुणोत्करैरखि लजनमान्यो धन्यः पूर्ण सौख्यमन्वभवत् ।
इत्येवं प्रतिदिनं धन-धान्य- ऋद्धि समृद्धिसमेतैः प्रवर्धमानैः यशस्कीत्र्त्यादिभिः कियत्यपि काले गतेऽन्यदा राजगृहोपवने दूरिकृतां हस्तमोभरो विश्वप्रदार्थप्रकाशकृत् सूर्य इव धर्मघोषाभिधः सूरिराट्र साधुवृन्दपरिवृतस्तत्रागमत् । तथ श्रीगुर्वागमनं श्रुत्वा
For Personal & Private Use Only
अष्टमः
पल्लवः
॥ ३०३ ॥
www.jainelibrary.org