________________
श्रीधन्यचरित्रम्
अष्टमः
पल्लवः
भोगमहथ। आसां श्रीणां धन्यात्मा धन्य एव यथेप्सितं भोक्ता, नान्यः, यथा तरङ्गिणीनां सर्वासां भोक्ता ध्रुवं रत्नाकर एव । शास्त्रेऽपि प्रबलपुण्यवतां भोग्या लक्ष्मीरिति प्रसिद्धिः । यदि यूयं तस्य सेवा परास्तत्पुण्यनिश्रया निवसथ तदा तु ईप्सितं सुखं प्राप्नुवन्तो दृश्यध्वे, परन्तु 'धनं लात्वा पृथग्गृहे स्थित्वा स्वेच्छाया धनं भुञ्जाम' इतीच्छापूरकवासरो न भूतो न भविष्यति च । भो भो जडधियो मूर्खाः ! वारचतुष्टयम् अमितधनं मुक्त्वाऽयं गतः, पश्चात् तद्धनेन के के भोगा भुक्ताः ? । अद्यापि शिक्षा न प्राप्ता अयं तु सच्छेखरः कृतापराधेऽपि सौजन्यं न मुञ्चति । यूयं कृतघ्नाऽग्रण्यो निर्लज्जा यद् धन्यकृतशतशोऽप्युपकारा विस्मृताः । यदि भवतां सुखेच्छा तदा तमेव समुपासतां, भव्यं भविष्यति' । इति सुराणां वचांसि श्रुत्वा संजातप्रतिबोधा धनं मुक्त्वा व्यावृत्य ते गृहं गताः । धन्यं प्रति च वक्तुं लग्नाः-"वत्स ! त्वमेव भाग्यवान्, त्वमेव गुणनिधिः, वयं तु निर्भाग्या मूढबुद्धयः, अद्यैव सुरमुखाज्जातबोधाः । हे 'जगन्मित्र ! इयन्तं कालं यावद् मात्सर्यान्वितैरस्माभिस्तामसैः पक्षिभिरिव तव महिमा न ज्ञातः । हे बन्धो ! शारदेनाऽर्कबिम्बेन सह खद्योतपोतका इव भाग्यहीना वयं त्वया सह मुधा स्पर्धा व्यधाम । बुद्धि-विवेकपुण्यरहितानामस्माकं मानौत्सुक्येऽन्तर्गडौ जातेऽपि अद्य यावत् त्वं कुकल्पतरुरस्माभिर्नोपलक्षितः । चिन्तामणिः काचवद् गणितः, तत्सर्वमस्मदीयाऽज्ञानविलसितं त्वया क्षन्तव्यम् । त्वं तु गुणरत्नमहोदधिः, बयं तु च्छिल्लरप्रायाः स्मः । अधुना तु पूर्वं यत् त्वदुपरि प्रतिकूलप्रवर्तनं कृतं तत् स्मृत्वा स्मृत्वा महती लज्जा जायते, कथं तवाऽग्रे मुखं दर्शयामः?" । एवं धन्यस्तेषां | वचांसि श्रुत्वा सविनयमिति प्राह-"भोः पूज्या ! यूयं मम गुरवः, अहं युष्मदीयाऽनुचरप्रायोऽस्मि । एतावन्ति दिनानि ममैव दुष्कर्मोदयो यद् भवतां कृपा नाऽभूत् । अधुना तु शिशूपरि भवतां चित्तप्रसत्तिर्जाता तेन मम सर्वं समीहितं पूर्ण जातं, न |T १. तामस पक्षी पक्षे सूर्यः
Jan Edu
For Personal & Private Use Only
Twww.sainelibrary.org