SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ श्रीधन्य चरित्रम् ॥२२॥ Jain Education International नवतप्तशलाकां कृत्वा नवस्वङ्गेषु एकयैव हेलया डम्भान् दत्त तदाऽयं स्वभावस्थो भविष्यति, अन्यथा विकृतिर्वृद्धि यास्यति, | असाध्यो भविष्यति, अतस्वत्वरितं कुरुत' । पुत्रादिभिस्तथैव कृतम् । स्वजनैर्हस्ताभ्यां गाढं गृहीतः, अन्येन नवस्वङ्गेषु नव डम्भका दत्ताः । तदा केनाप्युक्तम्- ' एवं कृते यदि स्वस्थो न स्याद् तदा किं करणीयम् ? । तदैकेनोक्तम्- निगडे प्रक्षिप्य एकस्मिन्नन्धतमसेऽपवर्गे क्षिप्त्वा एकविशतिदिनानि क्षुधितो रक्षणीय इति । विप्रेण ज्ञातम् -'कार्य जातम् । यद्यहमाग्रहं न मोक्ष्ये तदा निगडे पतिष्यामि, देववचनं नाऽन्यथा भवति' । इति ध्यात्वा वाचालत्वं त्यक्त्वा कपटेन मूर्च्छा प्राप्तः । घटिकाचतुष्कं मौनं धृत्वा पश्चात् कपटेन जागरितो भूत्वा पुत्रान् पृच्छति - 'पुत्राः ! किमेते लोका मिलिताः ?, ममाङ्गुल्यादेर्भूषणानि कुतः ? इति पप्रच्छ । पुत्रैरुक्तम्- 'तात ! युष्माकं तु कोऽपि भूतावेशो वातावेशो वा जातः । भवता तु सहस्त्रद्वयरूप्यका अनर्थ व्ययिताः' । इति श्रुत्वा कपटेन हाहारवं कर्तु लग्नः । 'हाहा ! किं जातम् ? एतावन्तो रूप्यकाः कुतोः मिलिष्यन्ति' ? इति विषाद कर्तु लग्नः । तदा सर्वैरप्युक्तम्- 'अधुना स्वभावस्था जातः । पुनस्तेन पूर्ववदवस्था पालिता । तस्माद्दानमतिपालनं न सुलभम् । यदि पुण्यानुबन्धिपुण्यं भवति तदुदये पात्रदानमतिः, नान्यथा । अतः सुपात्रदाने आदरं कुर्वन्तु भव्याः । अथ पात्रदानविधिर्यथा - यः पुरुषः सोत्साहमुदारतया समस्तराजलक्ष्म्या निदानं कारणं सुपात्रदानं ददाति स धन्यात्मा धन्यकुमार इव | जगत्प्रशंसनीयसम्पदां पदं प्राप्नोति । तथा च ये पुरुषा निःसत्त्वा दानं दत्त्वाऽपि पश्चात् शोचन्ते पश्चातापं कुर्वन्ति ते पुरुषाः परभवे दुःखिनो भवन्ति-लक्ष्मीवियुक्ता भवन्ति । यथा यथा धन्यकुमाराऽग्रजास्त्रयो वृद्धभ्रातरः । अथ च तेषां त्रयाणां धन्यकुमारस्य च चरित्रं प्रारभ्यते । तथाहि For Personal & Private Use Only प्रथमः पल्लवः ॥२२॥ www.jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy