SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ ॥२९७॥ सर्वाणि भस्मसाज्जातानि, न किमपि गृहेभ्यो निर्गतम् केवलं यथा तथा कृत्वा धनसारः स्त्रियश्च देहमात्रा जीवन्तो निर्गताः । तत् कस्यापि मुखेन श्रुत्वा प्रभाते यावदागतास्तावत् सर्वाणि राजमन्दिरादिमहा-लघुगृहाणि भस्माऽवशेषाणि दृष्ट्वा परमोद्वेगं प्राप्ताः। परस्परं मुखानि विलोकमाना निःश्वा-सान् मुञ्चन्ति। एवं मनस्यार्तिं कुर्वतां पित्रोक्तम्-"पुत्रा ! अधुनाऽनयाऽलम् । पापोदयाद् अद्य भस्मावेशेषं जातं तत् किं कर्तव्यम् म?, भव्यं भविष्यति, यस्य भाग्यवशेन अचिन्तितमपि अरण्ये वेलाकुलं भवति स धन्यस्तु संभृतं गृहं मुक्त्वा गतः । एवं तातमुखाद्धन्यश्लाघां श्रुत्वा उद्दीप्तकषायास्तातस्य कठोरवचनैस्तिरस्कारं कर्तुं लग्नाः"हुं ! ज्ञातम् !, अद्यापि तस्योपरि तव ममत्वमेवास्ति । यदि तव स गुणवान् पुत्रस्तदा त्वां मुक्त्वा कथं गतः ? | पश्यतव कृतघ्नत्वम् ; भरण-पोषणं अद्य यावद् वयं कुर्मः, प्रतिक्षणं तु तस्यैव स्वैच्छाचारिणः प्रशंसां करोषि । अहो अस्य दृष्टिरागघृष्टत्वम्!"। एवं बहुभिर्वचनैर्निर्भर्त्सनां कृत्वा कतिपयदिवसास्तत्रातिक्रान्ताः। तत्र स्थितानां स्त्र्यादीनामाभूषणानि विक्रीय निर्वाहं कुर्वतां शनैः शनैः किञ्चिद् धनमस्ति तदपि क्वचित् पतितं, क्वचिद् विस्मृतं भूमिगतं तद् भूरुपं जातम् । एवं वर्तमाने पुनरेकदा रात्रौ गतबलं राज्यं ज्ञात्वाऽनेकशतभिल्लैर्धाटी पातिता । ते च सर्वमाभूषण-वस्त्रादिकं मुषित्वा गताः । ततो निःस्वाः खण्डितवसना जाताः । अयं संसारः पुण्योदये कतिपयदिवसैर्ऋद्धिपूर्णो भवति, पुनः पापोदये क्षणार्धेन तत् सर्वं 'याति । यथा - घटी पूर्यमाणाषष्टिपलैर्जलैः पूर्णा भवति, रिक्ता तु क्षणमात्रेण जायते। ___ ततोऽन्यदाऽऽजीविकोपायमलभमानैर्गृहं गवेषयद्भिरेका हस्तमुद्रिका लब्धा । तां विक्रीय आजीतिकार्थं सकुटुम्बा | मालवमण्डलं गताः। तत्र गत्वा कस्यापि कृषिकारस्य गृहे कर्मकरभावेन निर्वाहं कुर्वन्ति। एवं तत्र निवसद्भिः किंञ्चिद्धनं प्राप्तम्। १. षटीन्या मेन गच्छामि प्र. ||२२७॥ Main Education For Personal & Private Use Only Tww.jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy