SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ ॥२९६॥ अथ कौशाम्ब्यां स्थापितस्य पुत्रत्रययुक्तस्य धनसारस्याधिकारो लिख्यते-राजगृहे धन्या-ऽभयौ प्रतिदिनं प्रेमाधिकतया | त्रिवर्गसाधनं कुर्वाणौ सुखेन कालं गमयतः । अथ ये कौशाम्ब्यां धन्यस्य त्रयोऽग्रजास्ते धन्याऽऽप्तपञ्चशतग्रामेषु' उत्कटाम् अभाग्यरेखामिव स्वस्याज्ञां स्थापयन्ति स्म। तदा शनिदृष्टियेव तदाज्ञया संश्रितेषु ग्रामेषु भाग्यहीनत्वात् परग्रामेषु वर्षन्नपि मेघो न ववर्ष, यतो भाग्ययोगेन ईप्सितमेघवृष्टिर्भवति, ततस्तद्ग्रामवासिन के चिद् लोका वृष्टे रभावात् स्वस्वाजीविकाथ स्वकीयचतुष्पदानामाजीवनवृत्त्यर्थं च अन्यान्यग्रामेषु गताः, यथा फलरहितान् वृक्षान् त्यक्त्वा पक्षिणो वृक्षान्तरेषु यान्ति। तृणधान्यक्षये उदरवृत्त्यभावेन सरसि सलिलाऽभावे जलचरजीवा इव गजाश्चादयः केचिद् बुभुक्षयाकेचिद् रोगोत्पत्या मृताः । विना पूर्वसञ्चितसुकृतं सम्पदः स्थातुं न शक्नुवन्ति । सेवका अपि अप्राप्ताऽऽजीविका स्तान् विमुच्याऽन्यत्र गताः । दुष्कालत्वात् क्षुधातुरैर्भिल्लैः समस्तास्तदाज्ञावशवर्तिनो ग्रामा उद्वसीकृताः । तथा उद्वसान्ग्रामान् ज्ञात्वा न कोऽपि सार्थस्तन्मार्गे समागच्छति। लोकानां च गमनागमनविरहे केन सह क्रय-विक्रयं कुर्युः?, अतो व्यापारिणोऽपि महानगरं गताः । केचित्तु रात्रौ क्षात्रं दत्त्वा भिल्ला | गृहं मुष्णन्ति तद्भयाद् नष्टाः । केचित् सामान्या बराकाः कर्मकरवृत्त्याजीविकाः तान् महाजनाभावे कः कर्मकरवृत्तिं कारयति?, इति तेऽपि नष्टाः ।एवं निर्भाग्ययोगतो यावद् देहमात्रनिर्धना जातास्तदा चिन्तयितुंलग्नाः- "वयं कौशाम्ब्यां गत्वा शतानीकपाश्र्थात् सैन्यं लात्वा भिल्लादीनां शिक्षां दद्मः । यतो गमनसमये धन्येन राज्ञे उक्तमस्ति-'मद्ग्रामाणा कुटुम्बस्य च सन्तप्ती रक्षणीया साहाय्यं च करणीयम्' । इति हेतोस्तत्र गत्वेप्सितं कृत्वा सुखं स्थीयते । एवं संप्रधार्य कौशाम्ब्यां गन्तुं सज्जीभूतास्तावद् नगर्यां तस्यामेव रात्रौ अकस्माद् अग्निरुत्थितः,तंच प्रबलवायुप्रेरितं न कोऽपि विध्यापयितुं समर्थः । तदग्न्युपद्रवेण पितुर्वेश्मानि १. स्वस्वनिष्ठया प्राप्तेषु इत्यधिकः पाठः प्र.,२ दुष्कालत्वाद् इत्यधिकः पाठः प्र. ॥२९६॥ in Education remational For Personal & Private Use Only www.jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy