________________
॥ २९४ ॥
च सङ्गतिपाशे बद्धो न कुत्रापि गमिष्यति, एष त्वस्माकं त्रिधा प्रत्ययोऽस्ति' । इत्येवं सभायां स्थितेन प्रद्योतेन राज्ञा श्रेणिकेन च धन्यश्लाघा कृता । ततः समये जाते सभ्यजनान् विसर्ज्य तौ द्वावपि भूपति धन्यं सह नीत्वा राजमन्दिरान्तर्गतो । तत्र राजसेवकैर्विविधाऽद्भुतप्रकारैः स्नानमज्जनभोजनादिसामग्रीं निष्पाद्य विज्ञप्तिः कृता । ततस्ताभ्यां धन्येनाऽभयेन च सह राजस्नान-मज्जनविधिना सहस्त्रलक्षपाकादिना अभ्यङ्ग कारयित्वा पुष्पादिवासितजलैः शुद्धोदकैश्च स्नानं कृत्वा, अत्यद्भुतदेशान्तरीय भव्यपट्टकुलानि परिधाय, सर्वालङ्कारैपरिभूष्य, भोजनमण्डपेऽनेकराजवर्गीयसामन्तादिभिः सह यथार्ह आचमनेन भव्यासनानि अलङ्कृतानि । ततोऽष्टादशभेदव्यञ्जनाकुलाम् अनेकसुखभक्षिकादिमिष्टान्नयुतां रसवतीं भुक्त्वा, परमशुचीभूय गृहान्तरास्थाने आगत्य स्थितौ । ततः पञ्चसौगन्धिकानि ताम्बूलबीटकानि लवङ्गेलाफलयुतानि भुक्त्वा मुखशुद्धिं | विधाय सुखशय्यासु सुप्तौ । पुनरपि यथावसरे आस्थानमलङ्कृत्याऽनेकगीतगानकुशलैः कृतं गानं श्रृण्वन्तौ तिष्ठतः, पुनरव सरे | च राजपाटिकायां द्वावपि महाविभूत्या निर्गतौ । तत्र च विविधविलासै: पुष्पादिशोभां विलोक्य, अश्ववाहिकया खेलनं कृत्वा, पुनर्महाविभूत्या गृहमागतौ । सन्ध्यायां यथारुचि खान-पानदिकं कृत्वा, रात्रो गायन कृतरागप्रबन्धं श्रुत्वा सुखनिद्रां भजतः । प्रभाते प्राभातिकरागगर्भितातोद्यशब्देन निद्रां जहीतः, प्राभातिककृत्यानि च कृत्वाऽऽस्थानमलङ्कुरुतः । एवं प्रतिदिनं श्रेणिको नवनववस्त्रा-ऽलङ्कार-वाहन- गीत - वादित्रा - ऽद्भुतरसवतीनिर्माण प्रमुखैः प्राघूर्णकाचारं कुर्वन् प्रीतिलतावर्धनं करोति । प्रतिदिनं निःशल्यतया हृद्गतां रहस्यवार्तां विधाय बद्धमूलां दृढप्रीतिं करोति, किमप्यन्तरं न करोति । एवं बहुभिः सेवाभि प्रद्योतः प्रसत्तिभाजनं कृतः । द्वयोरेक राज्यमिव स्नेहसम्बन्धोऽभूत् । इत्येवं बहुदिनेपु संजातेषु प्रद्योतस्य स्वगृहगमनेच्छा संजाता । १. कारयिन्वा प्र. २ वने उपवने इत्यधिक प्र.
Jain Education International
For Personal & Private Use Only
॥॥ २९४ ॥
www.jainelibrary.org