SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ ॥ २९३ ॥ स्वामिनमनापृच्छ्य गमनलज्जया च अह बालिश उदन्त- पत्रादीन् प्रेषयितुं न शक्तः । क्रमेणाऽन्नोदकसम्बन्धेन क्षेत्रस्पर्शनया प्रबलो दयेन चाऽत्रागतः । महाराजश्रीमगधाधिपकृपया सुखेनात्र वसामि । भवद्वद् स्वामिनामपि महती कृपाऽस्ति”। ततः प्रद्योतराजो भम्भासारभूमिपतेः सम्मुखं निरीक्ष्य ईषद् विहस्य मस्त्कं धूनयन् प्राह- 'वरा भवदीया वशीकरणकला, यतो हस्ताभ्यां छायां 'क्रियमाणोऽपि सप्ताङ्गराज्यधुराधुरि ध्रियमाणोऽपि अस्मान् विमुच्य अनाहूतो भवत्पार्श्वे आगतः । | योऽस्मद्राज्यालङ्कारः स तु भवता केनचिद् वशीकरणप्रयोगेण वशीकृतः, यावद् अस्मन्नामापि न गृह्णति, स्थिरीभूयाऽत्रैव निवसति, स्वप्नेऽपि नान्यत्र गमनसमीहां करोति । तस्माद् भवदीया काऽप्यद्भुता कला । यस्य राज्ञो वाम-दक्षिणहस्तौ द्वाविमौ बुद्धिनिधी धन्या-भयौ तस्य भवतः का भीतिः ?, का दुःखचिन्ता ? । अतो भवतो भाग्यं महत् " । ततो मगधाधिपः प्राह - 'स्वामिन् ! भवता यदुक्तं तत् तथैवाऽस्ति । यतो भवताऽभयस्तत्रैव रक्षितस्तस्मिन् काले ये केचनोल्लण्ठा धूर्तान्ते सर्वे सज्जीभूय नगरे विडम्बनां कर्तुं लग्ना | एकेन धूर्तेन तु कूटकलया वचनरचनया चाऽहमपि चिन्ताऽवटै पातितः, न कोऽपि तं जयति । तस्मिन्नवसरेऽनेन धीनिधिनाऽऽगत्य स धूर्तः पराजितः मम च निश्चिन्तता कृता । अनेनैकाकिनैव मम राज्यस्थिती रक्षिता । | मयापि च उपकारच्छलेन स्वकन्यां दत्त्वा स्नेहसम्बन्धेन बध्ध्वा रक्षितः, तथापि कियत्कालं मां धन - कुटुम्बानि च मुक्त्वा | कुत्रापि गत आसीत् । अतो भवतापि मनसि ४ न्यूनता नाऽऽनेया ! । पुनरपि कियता कालेन कन्यापञ्चकम् ४ उदुह्य महत्या विभूत्याsत्रागतः तावताऽभयोऽप्यागतः। भवता सह स्नेहसम्बन्धवार्ता कदापि ममाग्रे नोक्ताऽऽसीत् अतः स्वामिना शिक्षा दातव्या येन पुनरेवं न कुर्यात् । प्रद्योतः प्राह - " मगधाधिप ! अधुनानैवं करिष्यति । कथम् ? - जगद्वशीकरणकुशलस्य भवतो ऽभयस्य १. कुर्वन्नपि प्र. २ किवं प्र. ३ न्यूनम् नानेऽयम् प्र. ४ उद्दह्य Jain Education teroral For Personal & Private Use Only ॥॥ २९३ ॥ www.jainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy