________________
॥२९
॥
| पुनरतिमानेनोज्जयिन्यां मुक्त्वा कृतार्थो भविष्यामि; अतः किमपि नान्तरं गण्यम् । मागधिका नरा अपि राजराजेश्वराणां दर्शनं कृत्वा पावना भविष्यन्ति"। इत्यादि मिष्टेष्टवाग्भिः प्रद्योतस्तर्पित उल्लासितश्च स्वस्थीभूय मार्गे गच्छति । अभयः सप्तभिर्दिनै राजगृहाभ्यर्णे ग्रामे प्राप्तः। अग्रतोऽभयनरैः श्रीश्रेणिको बापितः। श्रेणिकश्च तान् यथोचितं दानं दत्त्वा महत्या विभूत्या महाडम्बरेण च समस्तानपि राजकीयान् धन्यं च सह कृत्वा सम्मुखं निर्गतः। अथाऽभयेनापि प्रद्योतो भव्याश्वरथे स्थापयित्वा, उभयतश्चामराभ्यां वीज्यमानः, अग्रतः सुभट सहस्त्रैर्गम्यमानो, बन्दिशतैर्वीरुदानि पाठ्यमानः , श्रृङ्गारिताऽने काश्वश्रेणिबाह्यमानो, अनेकजातीयातोद्यैर्वाद्यमानः, पृष्ठतः श्वेतातपत्रं धार्यमाणो, मगधवास्तव्यराजसामन्तादिभिः परितो वेष्ट्यमान, इत्येवं महामहेन राजगृहनगरसम्मुखं ३चालितः । तावता मगधाधिपोऽपि सम्मुखमागतः । उभा वपि परस्परं दृष्टिपथमागतौ स्वस्ववाहनादुत्तीर्णौ । कतिचित्पदानि पादविहारेणागत्य परस्परं कृतप्रणामौ गाढालिङ्गन-जोत्कारादि सबहुमानं सुखक्षेमवार्तापृच्छनादिच शिष्टाचारपूर्वकं कृत्वा द्वावपि प्रत्येकं समानहस्त्यारुढौ परस्परं वार्तालाप-संलापादि कुर्वन्तौ नगरासन्नमागतौ । तदा श्रेणिकेन अभयेन च बहुमानदर्शनाय प्रद्योतराजमग्रतः कृत्वा नगरगोपुरप्रवेशः कारितः । स्वर्ण-रुप्यपुष्पैर्वर्धापयित्वा बन्दिजनानामीप्सितं दानं दत्तम्। त्रिपथ-चतुष्पथ-महापथ-राजपथेषु बहूनि हट्टा-ऽऽवास-मन्दिराणि द्वि-त्रि-चतु-ष्पञ्च-सप्तभूमिकानिदेवावाससदृशनि पश्यन्, इभ्य-महेभ्य राजवर्गीय-प्राकृतजनादीनांप्रणामादि च गृह्णन्यावदाजद्वारं समानीतः। ततो वाहनादुतीर्य श्रेणिकेन बहुमानकरणार्थम् अग्रतः कृत्वा प्रद्योतो राजद्वारं प्रवेशितः, तावताऽन्तःपुरीयपुरन्ध्रीवर्गेण मणि-मुक्ताफलैर्वर्धापितः । ततो द्वौ हस्तेन हस्तं
१. पूना प्र.२ भव्यसुखासने प्रद्योतम् प्र.३ चलित पू.
॥२९
॥
Jain Education international
For Personal Private Use Only
Swainelibrary.org