SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ ॥२९ ॥ | पुनरतिमानेनोज्जयिन्यां मुक्त्वा कृतार्थो भविष्यामि; अतः किमपि नान्तरं गण्यम् । मागधिका नरा अपि राजराजेश्वराणां दर्शनं कृत्वा पावना भविष्यन्ति"। इत्यादि मिष्टेष्टवाग्भिः प्रद्योतस्तर्पित उल्लासितश्च स्वस्थीभूय मार्गे गच्छति । अभयः सप्तभिर्दिनै राजगृहाभ्यर्णे ग्रामे प्राप्तः। अग्रतोऽभयनरैः श्रीश्रेणिको बापितः। श्रेणिकश्च तान् यथोचितं दानं दत्त्वा महत्या विभूत्या महाडम्बरेण च समस्तानपि राजकीयान् धन्यं च सह कृत्वा सम्मुखं निर्गतः। अथाऽभयेनापि प्रद्योतो भव्याश्वरथे स्थापयित्वा, उभयतश्चामराभ्यां वीज्यमानः, अग्रतः सुभट सहस्त्रैर्गम्यमानो, बन्दिशतैर्वीरुदानि पाठ्यमानः , श्रृङ्गारिताऽने काश्वश्रेणिबाह्यमानो, अनेकजातीयातोद्यैर्वाद्यमानः, पृष्ठतः श्वेतातपत्रं धार्यमाणो, मगधवास्तव्यराजसामन्तादिभिः परितो वेष्ट्यमान, इत्येवं महामहेन राजगृहनगरसम्मुखं ३चालितः । तावता मगधाधिपोऽपि सम्मुखमागतः । उभा वपि परस्परं दृष्टिपथमागतौ स्वस्ववाहनादुत्तीर्णौ । कतिचित्पदानि पादविहारेणागत्य परस्परं कृतप्रणामौ गाढालिङ्गन-जोत्कारादि सबहुमानं सुखक्षेमवार्तापृच्छनादिच शिष्टाचारपूर्वकं कृत्वा द्वावपि प्रत्येकं समानहस्त्यारुढौ परस्परं वार्तालाप-संलापादि कुर्वन्तौ नगरासन्नमागतौ । तदा श्रेणिकेन अभयेन च बहुमानदर्शनाय प्रद्योतराजमग्रतः कृत्वा नगरगोपुरप्रवेशः कारितः । स्वर्ण-रुप्यपुष्पैर्वर्धापयित्वा बन्दिजनानामीप्सितं दानं दत्तम्। त्रिपथ-चतुष्पथ-महापथ-राजपथेषु बहूनि हट्टा-ऽऽवास-मन्दिराणि द्वि-त्रि-चतु-ष्पञ्च-सप्तभूमिकानिदेवावाससदृशनि पश्यन्, इभ्य-महेभ्य राजवर्गीय-प्राकृतजनादीनांप्रणामादि च गृह्णन्यावदाजद्वारं समानीतः। ततो वाहनादुतीर्य श्रेणिकेन बहुमानकरणार्थम् अग्रतः कृत्वा प्रद्योतो राजद्वारं प्रवेशितः, तावताऽन्तःपुरीयपुरन्ध्रीवर्गेण मणि-मुक्ताफलैर्वर्धापितः । ततो द्वौ हस्तेन हस्तं १. पूना प्र.२ भव्यसुखासने प्रद्योतम् प्र.३ चलित पू. ॥२९ ॥ Jain Education international For Personal Private Use Only Swainelibrary.org
SR No.600180
Book TitleDhanya Charitram Gadya Baddham
Original Sutra AuthorGyansagar
Author
PublisherRaj Rajendra Prakashan Trust
Publication Year2000
Total Pages496
LanguageSanskrit
ClassificationManuscript
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy